________________
न्यायकोशः।
२३९ कृबोर्थः इत्याहुः । अत एवास्य धातोः सकर्मकत्वमपि संगच्छते । तत्रोक्तम् व्यापारो भावना सैवोत्पादना सैव च क्रिया । कृबोकर्मकतापत्तेनहि यत्नोर्थ इष्यते ॥ किंतूत्पादनमेवातः कर्मवत् स्याद्यगाद्यपि । कर्मकर्तर्यन्यथा तु न भवेत् तदृशेरिव ।। इति (वै० सा० धात्वर्थ.
भर्तृ० श्लो० ५।६ पृ० ५०-६१)। कृतिः-१ प्रयत्नवदस्यार्थीनुसंधेयः ( त० सं० )। २ प्रवृत्तिः । कृत्यपञ्चकम् –पश्चविधं तत्कृत्यं सृष्टिस्थितिसंहारतिरोभावः । तद्वदनुग्रह
करणं प्रोक्तं सततोदितस्यास्य ॥ ( सर्व० सं० पृ० १८० शै० )। कृदन्तम्- (यौगिकं नाम) यद्धात्वान्वितस्वार्थान्वयबोधं प्रति यादृशानुपूर्व्यवच्छिन्नस्य यत्कृतो निश्चयः कारणम् तद्धातूत्तरगं तत् कृदेव ताहशानुपूर्व्यवच्छिन्नं सत् कृदन्तं नाम । यथा पाचकपाठ्यमानेत्यादि । तद्धि धात्वर्थेनान्वितस्य स्वार्थकादेः कर्मत्वादावन्वयबोधं प्रति द्वितीयाचं तादृशानुपूर्वीकत्वेन निश्चीयमानं हेतुर्भवति इति लक्षणसमन्वयो बोध्यः ( श० प्र० श्लो० ५२ पृ० ६८ )। कृपा-निरुपधिपरदुःखप्रहाणेच्छा। यथा मिथुने कृपावती ( कुमार० )
इत्यादौ। कृषिः–विलेखनम् । यथा भृतिभुजः कर्षन्ति हलैरित्यादौ धात्वर्थः । विलेखनं चात्र भूम्यवयवशैथिल्यानुकूलव्यापारः । कचित् प्रतिविधानम् । यथा पञ्चभिर्हलैः कर्षति गृहीत्यादी धात्वर्थः (ग, व्यु० का० ३ पृ० ८१)। प्रतिविधानं चात्र भूम्यवयवशैथिल्यानुकूलव्यापारानुकूल
व्यापारः । स च प्रेरणादिरूपः । कृष्णपक्षः-कलाक्षयाधिकरणकालः ( पु० चि० पृ० ३१ )। कृष्णलम्-सुवर्णशकलम् ( जै० न्या. अ० ८ पा० १ अधि० १८)। क्लप्तत्वम्-१ नियतत्वम् अवधारणेन कल्पितत्वं वा (वाच० )। यथा
अवश्यक्लप्तनियतपूर्ववर्तिन एव कार्यसंभवे तद्भिन्नमन्यथासिद्धम् (मु०१)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org