________________
२३८
न्यायकोशः। (रघु० स० २ ) इत्यादौ ( गणरत्न० ) । अत्र सिंहकर्तृकं नन्दिनीकर्षणमलीकम् इति बोधः ( वाच० )। ७ वार्ता । ८ अनुशयः ।
९ निश्चयः इत्यादि ( वाच० )। कुतुपः-अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा । तत्राष्टमो मुहूर्तो
यः स कालः कुतुपः स्मृतः ॥ (पु० चि० पृ० ३३९)। कुमारिका-कुमारिका द्विवर्षा ( कल्याणीशब्दे दृश्यम् )। कुम्भः-विंशतिद्रोणकः कुम्भः ( मिताक्षरा अ० २।२७५.)। . कुम्भकः-अन्तःस्तम्भवृत्तिः ( सर्व० सं० पृ० ३७७ पातञ्ज०)। कुर्वद्रपत्वम्-यत्किचित्कार्यजनकतावच्छेदकतया सिद्धो जातिविशेषः ।
यथा विज्ञानवादिमते अड्डरोपधायकक्षणिकबीजव्यक्तिमात्रवृत्ति/जत्वव्याप्या जातिः (दि० १ आत्म० पृ० १०१ ) ( राम० )। अत्र कुर्वत् फलोन्मुखं रूपं यस्य तस्य भावः इति विग्रहो द्रष्टव्यः (वाच०)। अत्र नैयायिकाः क्षेत्रादावुप्तबीजव्यक्तिविशेषेणैवाङ्करोत्पत्तिः न तु कुसूलस्थबीजव्यक्त्या। तथा च फलजननाय योग्ये धान्यादिबीजेतिशयः ( उपकारः ) सहकारिभिः धरणिसलिलसंयोगादिभिः आधीयत इत्यवश्यं वाच्यम् । तेनैवाङ्कुरादिनियमोपपत्तौ अलं कुर्वद्रूपत्वकल्पनेनेत्याहुः ।
(दि० १ आत्म० पृ० १०१) (सर्व० पृ० २४ बौद्ध०) (वाच०)। कुलम्-ज्ञातिसंबन्धिबन्धूनां समूहः ( मिता० अ० २ श्लो० ३० )। कुसीदम्-उपचयार्थं प्रयुक्तं द्रव्यम् ( मिता० अ० २ श्लो० ४० )। कृञ् (धातुः) [क] यत्नः । यथा पाकं करोतीत्यादौ कृधात्वर्थः प्रयत्नः।
आख्यातस्य यत्नवाचकत्वेप्यत्र लक्षणया आख्यातेन व्यापारो बोध्यत इति ज्ञेयम् । अत्रेदं बोध्यम् । कुत्रः फलावच्छिन्नव्यापाराबोधकतया पाकस्य गोगकर्मत्वम् । तच्च गौणकर्मत्वं अत्र साध्यताख्यकृतिविषयत्वम् ( का० व्या० पृ० ६ )। [ख] शाब्दिकास्तु कृबोर्थ उत्पादनम् । तच्चोत्पत्तिरूपफलसहितं यत्नादि । यथा घटं करोतीत्यादौ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org