________________
न्यायकोशः।
२१९ कादाचित्कत्वम्-[क] सत्त्वे सति किंचित्कालवृत्त्यभावप्रतियोगित्वम् ।
( आत्मत० शिरो०)। यथा अनादिश्चेत्कार्यकारणप्रवाहः कादाचित्कत्वान्यथानुपपत्त्या कल्प्यः (कु० टी० हरि० ) इत्यादौ । [ख] प्रागभावप्रतियोगित्व ध्वंसप्रतियोगित्व एतदन्यतरवत्त्वम् ( बौ० शि०) ( वाच० )। यथा घटपटादेरनित्यजातस्य कादाचित्कत्वम् । अत्र अन्यतरनिवेशेन च ध्वंसे प्रागभावप्रतियोगित्वस्य प्रागभावे च ध्वंसप्रतियोगित्वस्य सत्त्वान्नाव्याप्तिः । नित्ये तु तदुभयासत्त्वान्न प्रसङ्गः
(बौद्ध० शि० )। कामः-त्रयोदशी। यथा नागविद्धा तु या षष्ठी रुद्रविद्धो दिवाकरः ।
कामविद्धो भवेद्विष्णुर्न ग्राह्यास्ते तु वासराः॥ (पुरु० चि० पृ० १००) इत्यादौ कामशब्दस्यार्थः । कामरूपित्वम्-कर्मादिनिरपेक्षस्य स्वेच्छयैवानन्तसलक्षणविलक्षणसरूप- करणाधिष्ठातृत्वम् ( सर्व० सं० पृ० १६७ नकुली०)। काम्यत्वम्-[क] अभिलाषविषयत्वम् (मु० गु० पृ० २२० )।
यथा सुखं तु जगतामेकं काम्यं धर्मेण जन्यते ( भा० ५० गु० श्लो० १४६ ) इत्यादौ सुखस्य काम्यत्वम् । [ख] फलेच्छाधीनेच्छाविषयत्वम् । [ग] फलकामनाधीनकर्तव्यताकत्वं वा । यथा भोजनादेज्योतिष्टोमादेश्च काम्यत्वम् (त० प्र०४ पृ० १०३)। [घ] आरब्धकर्मोत्पत्तिकामनाधीनकामनाविषयत्वम् इति केचित् (मू० म० १ )। कायिकः—(नमस्कारः ) करशिरःसंयोगाद्यनुकूलचेष्टाविशेषः (मू० म०१ मङ्ग० पृ० १०५)। यथा देवदत्तः कराभ्यां यज्ञदत्तं नमस्करोतीत्यादौ
कायिको नमस्कारः। कारकम्- [क] यद्धातूपस्थाप्ययादृशार्थे अन्वयप्रकारीभूय भासते यः
सुबर्थः स तद्धातूपस्थाप्यतादृशक्रियायां कारकम् । यथा वृक्षात्पतति व्याघ्राद्विभेतीत्यादौ ब्राह्मणाय ददाति पुत्राय क्रुध्यतीत्यादौ दात्रेण छिनत्ति घटत्वेन जानातीत्यादी स्थाल्यां पचति शुक्ता भासत इत्यादी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org