________________
न्यायकोशः।
२१७ कर्षणम्-१ [क] गत्यवच्छिन्नविकर्षणम् । यथा शाखा ग्रामं कृष्यत
इत्यादौ कृषेरर्थः । अत्र ग्रामकर्मकगत्यवच्छिन्नविकर्षणकर्मताश्रयः शाखा इत्याकारको बोधः ( श० प्र० पृ० १०५)। [ख] देशान्तरसंयोगानुकूलव्यापारानुकूलव्यापारः । यथा ग्राममजां कर्षतीत्यादौ कर्षणम् (वाच० )। अत्र अस्य कृषधातोः व्यापारद्वयबोधकतया कर्तुरीप्सिततमं कर्म (पा० सू० १।४।४९) इत्यनेन द्विकर्मकत्वम् । एकव्यापारबोधकत्वे तु अकथितं च (पा० सू० १।४।५१) इत्यनेन ग्रामादेः कर्मत्वम् । अत्र प्रधाने कर्मण्येव वाच्ये लकारादयः। यथा अजा ग्रामं कृष्यते इति । तत्रोक्तं हरिणा गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् इति । २ विलेखनम् । तदर्थश्च विदारणम् । अत्रार्थे कृषधातोर्न द्विकर्मकतेति भेदः । कला- (कार्यम् ) चेतनपरतत्रत्वे सत्यचेतना कला (सर्व० सं० पृ० _१६८ नकुली० )। कलिकापूर्वम्—(अपूर्वम् ) परमापूर्वजनकः अङ्गजन्यः अपूर्व विशेषः । यथा
उत्पत्त्यपूर्वाणि ( दि० गु० पुं० २३५ ) ( चि० ४ ) ( मू० म० )। अत्र कलिकया अंशेन जन्यम् अपूर्वम् इति व्युत्पत्तिद्रष्टव्या (वाच० )। उत्पत्त्यपूर्वाणि च पञ्चभिर्वाक्यैर्विहितेभ्यः षड्भ्य आग्नेयादिभ्य उत्पन्नानि षट् सन्ति । तत्र पञ्च वाक्यानि तु यदानेयोष्टाकपालोमावास्यायां च पौर्णमास्यां चाच्युतो भवति (तै० सं० २।६।३।३ ) उपांशु याजमन्तरा यजति (तै० सं० २।६।६।४ ) ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत् (तै० सं० २।५।२।३ ) ऐन्द्र दध्यमावास्यायाम् (तै० सं० २।५।४।१ ) ऐन्द्रं पयोमावास्यायाम् इति ( दि० गु० पृ० २३५) । अत्र आनेयाष्टाकपालयाग ऐन्द्रदधियाग ऐन्द्रपयोयाग एतत्रयं दशस्य । आग्नेयाष्टाकपालयाग उपांशुयाग अग्नीषोमीयैकादशकपालयाग एतत्रयं पौर्णमासस्य इति
बोध्यम् । ( मू० म० ४ ) ( वाच० )। कल्पनम्-१ अनुमानवदस्यार्थीनुसंधेयः (दि. १) ( नील० )। २८ न्या. को..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org