________________
न्यायकोशः। धातकर्तेति मनुः । अष्टविधः कर्तेत्यन्ये । तथाहि अनुमन्ता विश
सिता नियन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च षडेते घातकाः 1 स्मृताः ॥ इति । अत्र चतुर्थचरणे खादको घातकस्तथा इति पाठा
दष्टानां कर्तृत्वं बोध्यम् । त्रिधैव ज्ञायते कर्ता विशेषेण क्रियां प्रति । ... योग्यत्वप्रतिषिद्धत्वविशेषणपदान्वयैः ॥ इति त्रिविधः कर्तेति भट्ट. मीमांसकाः । सात्त्विकराजसतामसभेदेन त्रिविधः कर्तेति वेदान्तिनः ___ (गीता १८।२६-२८ ) ( वाच० )। कर्तृत्वम्- ( कारकम् ) । कर्तृशब्दोवयववृत्तिलभ्ये कृत्याश्रये यौगिकः ।
[क] सविकरणेन यद्धातुनोपस्थाप्यो यादृशार्थस्तदुत्तरतिङा स्वोपस्थाप्ययादृशार्थेनुभावयितुं शक्यः तद्धातूपस्थाप्यस्य तस्य तदेव कर्तृत्वम् । यथा पचति जानातीत्यादौ । अत्र स्वोपस्थाप्यकृत्याश्रयत्वादौ धातूपस्थाप्यस्य पाकबुद्ध्यादेरन्वयः पचाद्युत्तरतिङा बोध्यत इति पाकस्य यत्नवत्त्वं ज्ञानस्याश्रयत्वं च कर्तृत्वम् । एवं नश्यतीत्यत्र नाशस्य प्रतियोगित्वम् । प्रतिबिम्बत इत्यत्र भ्रमात्मनः प्रतिबिम्बस्य प्रकारत्वमेव कर्तृत्वम् । कर्मत्वादी धातुनोपस्थाप्योर्थस्तिङानुभाव्योपि न विकरणाक्तेन इति न तत्र प्रसङ्गः । इदं कर्तृत्वं च अत्ति जुहोतीत्यदावप्यदाद्युत्तरं लुप्तस्यैव विकरणस्य प्रतिसंधाने भोजनकर्तृत्वादेरवगम इति मताभिप्रायेण बोध्यम् (श० प्र० पृ० १०३ )। [ख] यगन्तभिन्नधातूपस्थाप्ययाहशार्थप्रकारकयदर्थधर्मिकान्वयबोधं प्रति लटः सामर्थ्यम् । स एवार्थो धातूपस्थाप्यतदर्थस्य कर्तृत्वम् । इदं कर्तृत्वं चात्ति जुहोतीत्यादौ लुप्तस्य विकरणस्याप्रतिसंधानेपि भवति इति मताभिप्रायेण बोध्यम् । पच्यते तण्डुलः इत्यादी धातोरर्थवत्तया स्वार्थकर्मत्वं लटानुभाव्यमपि न यगन्तभिन्नस्य । पक्ष्यते तण्डुल इत्यादौ तु तादृशस्य धातोरर्थवत्तया तिडैव
स्वार्थः कर्मत्वमनुभाव्यते न तद्विशेषेण लटा इति तब्युदासः ( श०प्र० : पृ० १०४ )। [ग] क्रियायाः कृतेर्वा समवायित्वम् (चि० १,४)।
इदं नैयायिकमतानुसारि मुख्यं कर्तृत्वम् । तन्मते अचेतने काष्ठादौ .. कर्तृपदप्रयोगस्तु गौणः । क्रियाश्रयत्वं कर्तृत्वमिति वैयाकरणाः ( का०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org