________________
३०२
न्यायकोशः तीत्यादावचेतनकर्तृप्रयोगे तु घटपटादिौण एव कर्ता । घटो भवनाश्रयः पटो नाशप्रतियोगी इति बोधात् (म० प्र० पृ० ६)। कर्तुः कारकान्तर
प्रवर्तनं व्यापारः इति शाब्दिकाः ( मञ्जू०)। केचिच्छाब्दिकास्तु • साधनान्तरनियोगव्यापारवान् कर्तेत्याहुः (ल० म० सुब० पृ० ८४)। - अन्ये तु शाब्दिकाः धात्वर्थव्यापाराश्रयः कर्ता । अत एव यदा यदीयो . व्यापारो धातुनाभिधीयते तदा स कर्तेति स्थाली पचति अग्निः पचति - एधांसि पचन्ति तण्डुलः पच्यते स्वयमेव इत्यादि संगच्छते इत्याहुः - (वै० सा० सुब० पृ० १७३-१७४ ) । न्याये व्याकरणे च शास्त्रे - कर्ता त्रिविधः । शुद्धः प्रयोजकहेतुः कर्मकर्ता चेति । तत्राद्यस्यो
दाहरणम् मया हरिः सेव्यते । द्वितीयस्योदाहरणं च कार्यते हरिणा । तृतीयस्योदाहरणं तु गमयति कृष्णं गोकुलं गोप इति बोध्यम् ( वै० सा० सुबर्थ० पृ० १७८ )। शुद्धत्वं च हेतुत्वकर्मकर्तृत्वएतदनधिकरणत्वम् । प्रेरणार्थकणिजप्रकृतिधातूपात्तव्यापाराश्रयत्वमिति यावत् । प्रयोजकहेतुत्वं च णिजयंप्रेरणाश्रयत्नम् । कर्मकर्तृत्वं च धातूपात्तव्यापाराश्रयत्वे सति णिजर्थव्यापारेणाप्यमानत्वेन विवक्षितत्वम् । मया हरिः सेव्यते इत्यत्र मदभिन्नाश्रयको हरिकर्मसेवनानुकूलो व्यापारः इति बोधः । कार्यते हरिणेत्यत्र हर्यभिन्नाश्रयक उत्पादनानुकूलो व्यापारः इति बोधः ( वै० सा० सुब० पृ० १७९) । गमयति कृष्णमित्यत्र कृष्णः कर्मकर्ता । तथा च गोपाभिन्नकर्तृको गोकुलकर्मकगमनानुकूलकृष्णाश्रयकव्यापारानुकूलो व्यापारः इति बोधः । किंच यदा सौकर्यातिशयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि
कर्तृसंज्ञां लभन्ते ( सिद्धान्तकौ ० तिङ० कर्मकर्तृप्र० ) इत्युक्तरीत्या - कर्मणः कर्तृत्वविवक्षायां कर्मकर्ता भवति । तदुक्तम् क्रियमाणं तु यत्कर्म _ स्वयमेव प्रसिध्यति । सुकरैः स्वैर्गुणैः कर्तुः कर्मकर्तेति तद्विदुः ॥ इति - ( व्या० का० ) ( वाच० )। इदं च निवर्त्यविकार्ययोरेव न तु प्राप्ये । इति ज्ञेयम् । केचित्तु क्रियामुख्यो भवेत्कर्ता हेतुकर्ता प्रयोजकः । .. अनुमन्ता ग्रहीता च कर्ता पञ्चविधः स्मृतः ॥ इत्याहुः । षड्विधो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org