________________
न्यायकोशः।
कक्षः-शिक्यतलम् ( मिताक्षरा २।१०२ )। कठिनत्वम्-१ अवयवसंयोगविशेषः ( त० दी० १ पृ० ६) (त.
भा० पृ० २७) । यथा गण्डाभोगात्कठिनविषमामेकवेणी करेण (मेघ० उ० ३१ ) इत्यादौ । २ स्पर्शविशेषः (सि० च०)। यथा काठिन्यादि क्षितावेव ( भा० प० श्लो० १०५) इत्यादौ पृथिवीमात्रवृत्ती कठिनसुकुमारस्पी (मु० गु० पृ० १९७ )। द्रव्यस्यारम्भकसंयोगविशेषात्स्पर्शविशेष इति केचित् । गुणान्तरमिति केचिदाहुः । अकठिनैरपि तन्तुभिरारचय इति ( न्या० ली० पृ० ५०)। ३ शब्दादेस्तु दुर्बोधत्वमेव काठिन्यम् । ४ हृदयादेश्च काठिन्यं तु अवच्छेदकता
संबन्धेन दयाया अभाव एव इत्यादिकं स्वयमूह्यम् । कणादः-१ वैशेषिकसूत्रकारः कश्यपगोत्रजः ऋषिविशेषः । स च
अथातो धर्म व्याख्यास्यामः इत्यारभ्य तद्वचनादानायस्य प्रामाण्यम् इत्यन्तं दशाध्यायात्मकं वैशेषिकदर्शनाख्यं तर्कशास्त्रं प्रणिनाय । तन्मते
सप्त पदार्था इत्याद्यस्मिन् कोशे संपादितमेव । अधिकं दर्शनशब्द.. व्याख्याने द्रष्टव्यम् । २ स्वर्णकार इति काव्यज्ञाः ( वाच० )। कथा-१ [क] नानावक्तृकः पूर्वोत्तरपक्षप्रतिपादकवाक्यसंदर्भः (त. भा० पृ० ४४ ) ( त० दी० पृ० ४३ )। एकेन पूर्वपक्षः क्रियते । अन्येन समाधानम् । एवं क्रमेण नानाकर्तृकत्वं वाक्यसमूहस्यावसेयम् ( नील० पृ० ४३ )। कथाधिकारिणस्तु तत्त्वनिर्णयविजयएतदन्यतराभिलाषिणः सर्वजनसिद्धानुभवानपलापिनः श्रवणादिपटवः अकलहकारिणः कथौपयिकव्यापारसमर्थाः ( गौ० वृ० १।२।१ प्रस्तावना )। कथकस्य कथायां नियमविशेषः खण्डने दर्शितः । यथा अथ कथायां वादिनो नियममेतादृशं मन्यन्ते प्रमाणादयः सर्वतबसिद्धान्ततया सिद्धाः पदार्थाः सन्तीति कथकाभ्यामभ्युपेयम् इति । तदपरे न क्षमन्ते । तथाहि प्रमाणादीनां सत्त्वं यदभ्युपेयं कथकेन तत् कस्य हेतोः । किं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org