________________
न्यायकोशः ।
१९११
भात्रः । तत्प्रतियोगित्वं रूपादिव्यक्तीनामिति लक्षणसमन्वयो बोध्यः । अत्र तद्वाद्यतिरिक्ते तद्रूपव्यक्तीनामसत्त्वेन यत्र यत्र तद्वटादिभेदस्तत्र तत्र तद्रूपव्यक्त्याद्यत्यन्ताभावः इति व्याप्तेः सत्त्वात्तादृशरूपादिव्यत्तत्यत्यन्ताभावस्य तादृशान्योन्याभावव्यापकत्वं संभवतीति बोध्यम् । एवं रसादावपि लक्षणसमन्वयः स्वयमूह्यः ।
एतत् - [क] प्रत्यक्ष बुद्धिविषय: ( दि० ४० १७९ ) ( ग० शक्ति०
पृ० ११६ ) । यथा एतत् जलमस्ति इति प्रत्यक्षे विषयो जलम् । [ख] समीपतरवर्ति वस्तु इति केचिद्वदन्ति ( दि० ४ १० १७९ ) । [ग] एतदर्थश्च लौकिकप्रत्यक्षविषयता विशिष्टम् ( ग० शक्ति० टी० पृ० ११६ ) । यथा एषोर्ध्यः इति प्रत्यक्षेयस्यैतदर्थता | एव - १ एवकारार्थस्तु त्रिविध इति प्राचः । तथाहि । विशेषण संगतः विशेष्य संगतः क्रियासंगतश्चेति त्रिविध एवकारः । तत्रा एवकारार्थः अयोगव्यवच्छेदः । यथा शङ्खः पाण्डुर एवेत्यादौ । अत्र शङ्खत्वावच्छेदेन पाण्डुरत्वायोगव्यवच्छेदो बुध्यते । अथवा विशेष्ये शते पाण्डुरत्वायोगव्यवच्छेदो बोध्यते ( म०प्र० १ पृ० ७ ) । केचित्तु पाण्डुरत्वादौ शङ्खादिनिष्ठात्यन्ताभावप्रतियोगित्वव्यवच्छेदो बोध्यत इत्याहुः ( प० मा० )। द्वितीये अन्ययोगव्यवच्छेदः । यथा पार्थ एव धनुर्धर इत्यादौ ( नील० पृ० ४९ ) ( म०प्र० १ ० ७ ) । अत्र धनुर्धरे पार्थान्यतादात्म्यव्यवच्छेदो बुध्यते । अथवा विशेषणे धनुर्धरे पार्थान्ययोगव्यवच्छेदो बोध्यते । धनुर्धरपदस्योत्कृष्टधनुर्धरे लक्षणा । तथैव तात्पर्यात् । पार्थान्ययोगस्तत्तादात्म्यम् (म. प्र० १ पृ० ७ ) । केचित्तु धनुर्धरादि - निष्ठान्योन्याभावप्रतियोगित्वव्यवच्छेदः पार्थादौ प्रतीयत इत्याहुः ( प० मा० ) । यद्वा पार्थान्यस्मिन् प्रशस्तधनुर्धरत्वं व्यवच्छिद्यते ( वा० ) । तृतीये अत्यन्तायोगव्यवच्छेदः । यथा नीलं सरोजं भवत्येवेत्यादौ । अत्र अन्वयितावच्छेदकसरोजत्वसामानाधिकरण्येन सरोजनील भवनकर्तृत्वात्यन्तायोगव्यवच्छेदो बुध्यते । अथवा संभवाभिप्रायके नीलं सरोजं भवत्येव इत्यदौ अन्वयितावच्छेदक सरोजत्व सामाना
T
I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org