________________
न्यायकोशः। श्वशुरपदे स्त्रीजनकदंपत्योभर्तृजनकदंपत्योर्वा लक्षणां (दि०४)। जनकशरीरत्वेन प्रातिस्विकरूपेण वा बोधः ( त० प्र० ख० ४ पृ० ५३ )। भ्रातरौ पुत्री च इत्यादौ स्वसा च भ्राता च भ्रातरौ दुहिता च पुत्रश्च पुत्री इति विग्रहौ । भ्रातृपुत्रौ स्वसूदुहितृभ्याम् ( पाणि० १।२।६८)। इत्यनेन सूत्रेणैकशेषौ च बोध्यौ । शिवी इत्यत्र शिवा च शिवश्व इति विग्रहः । पुमान्त्रिया (पाणि० १।२।६७ ) इत्यनेन सूत्रेणैकशेषश्च बोध्यः । भ्रातरावित्यत्र भ्रातृपदेन भ्रातृस्वसारौ सोदरत्वेन पुत्रावित्यत्र पुत्रपदेन च स्वापत्यत्वेन पुत्रदुहितरौ लक्ष्येते ( त० प्र० ख० ४ पृ० ५३ )। शिवावित्यत्र शिवपदं शिवदुर्गान्यतरत्वेन बोधकम् इति प्राश्च आहुः । शक्त्या शिवत्वेन लक्षगया च शिवाया बोधकम् इति तु नव्या आहुः
(त० प्र० ख० ४ पृ० ५३ )। एकान्तः-१ अव्यभिचारः । यथा अनैकान्तिक इत्यादावेकान्तः । २
नियमः । यथा न तावदयमेकान्तेनाविषयः ( शारी० भा० ) इत्यादौ । एकार्थसमवायः-[क] स्वसमवायिसमवेतत्वम् (सि० च०)। [ख]
एकस्मिन्नर्थे समवायेन सत्त्वम् (नील० १ पृ० ६)। यथा एकं
रूपमित्यादावेकत्वरूपयोरेकार्थसमवायः ( त० दी० १ पृ० ६ )। एकेन्द्रियग्राह्यगुणत्वम्-एकेन्द्रियग्राह्यजातिमद्गुणत्वम् ( ल० व० पृ०
३६)। एकमात्रेन्द्रियग्राह्यगुणास्तु रूपम् रसः गन्धः स्पर्शः शब्दः
बुद्धिः सुखम् दुःखम् इच्छा द्वेषः प्रयत्नः वेगश्चेति । एकैकवृत्तिगुणत्वम्-[क] स्वसमानाधिकरणान्योन्याभावप्रतियोगितानव
च्छेदकैकत्वकत्वे सति गुणत्वम् । एकैकवृत्तिगुणाश्च रूपादिचतुष्टयम् एकत्वम् परिमाणम् एकपृथक्त्वम् परत्वादिसंस्कारान्ताः पञ्चदश चेति द्वाविंशतिर्गुणाः (मु० गु० पृ० १९२ )। [ख] स्वाश्रयान्योन्याभावव्यापकात्यन्ताभावप्रतियोगिगुणत्वम् ( दि० गु० पृ० १९२ )।
तदर्थश्च स्वम् रूपादिव्यक्तिः । तस्याश्रयः तद्भुटः । तत्प्रतियोगिकोन्योन्या: भावः तद्भूटभेदः । तस्य व्यापकोत्यन्ताभावः ताशरूपादिव्यत्यत्यन्ता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org