________________
૮૪
न्यायकोशः ।
( जै० न्या० अ० ९ पा० १ अधि० १ ) विशेष ऊह इति तत्रवेत्तार आहुः ( वाच० ) ऋ
ऋक् [क] पादेनार्थेन चोपेता वृत्तबद्धा मत्रा ऋचः (जै० न्या० अ० २ पा० १ अधि० १२ ) । [ख] तेषामृग्यत्रार्थवशेन पादव्यवस्था। अस्यार्थः यत्र वाक्ये अर्थवशेन छन्दोविशेषवशेन पादव्यवस्था सा ऋक् ( अ० २ पा० १ अधि० १० सू० ३५ ) .. ऋणम् – [क] पश्चाच्छोध्यत्वेनाङ्गीकृत्य गृहीतं द्रव्यम् ( श० प्र०
पृ० ८६ ) । यथा ऋणानि पित्रादिभिः कृतानि अस्माभिर्देयानि । अथ मत्कृतानि ऋणानि इत्यादौ ( भा० ) ( वा० ) । [ख] उत्तमर्णाय दातव्यत्वेन स्वीकृतं धनम् । [ग] शाब्दिकास्तु सजातीय द्रव्यान्तरदानमङ्गीकृत्य परदत्तपरकीय द्रव्यादानम् । तज्जन्योधमर्णनिष्ठः परिशोधननाश्यः अदृष्टविशेषो वा इत्याहु: ( ल० म० ) ।
ऋतम् — ऋतशब्दः कर्मवचनः । ऋतं पिवन्तौ इति वचनात् ( सर्व ० सं० ० पृ० १०० रामानु० ) ।
२ ताराख्यः सिद्धि
ऋतुः - [क] सौरं मासद्वयं राम ऋतुरित्यभिधीयते ( पु० चि० पृ० ८ ) । [ ख ] द्वंद्वमुपददाति तस्माद्वंद्वं ऋतवः (अग्निचयने पु० चि० पृ०७)। [ग] ऋतौ चन्द्रनिमित्तत्वं ऋतूनन्यो विदधज्जायते पुनरित्यतः मत्रवर्णात्प्रतीयते । पुनः पुनर्यो जायते स एव विदधरतून् । चन्द्रः पुनः पुनर्जन्यः तस्माच्चन्द्रवशादृतुः ( त्रिका० म० पु० चि० पृ० ८ ) । ऋते - अभावः । यथा ऋते कृष्णान्नोत्पद्यते सुखमित्यादौ । अत्र प्रतियोगित्वं पञ्चम्यर्थः । कृष्णशब्दस्तद्भक्तिलाक्षणिकः । एवं च कृष्णभक्तिप्रतियोगि काभावप्रयोज्यः सुखकर्तृकोत्पत्त्यभावः इति बोध: ( ल०म० ) । यथा वा अभ्रातृको हरेत्सर्वं दुहितृणां सुतादृते ( याज्ञ० २।१३९ ) इत्यादौ । ऋत्विक्— ऋत्विग्यज्ञकृदुच्यते । यः पाकयज्ञादिकं वृतः करोति स ऋत्विक्
( मिता० ११३५ ) ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org