________________
९८२
न्यायकोशः। ' संधानपूर्वकस्वत्वप्रागभावासमानकालीनस्वत्वाविषयकेच्छेति व्यवहारज्ञा ... आहुः ( वाच० )। स्वत्वध्वंसमात्रजनकरत्याग इति मैथिला आहुः । । यथा धनस्योपेक्षा इत्यादौ ( श० प्र० श्लो० ७० टी० पृ० ८५)। उपोद्धातः—(संगतिः) [क] प्रकृतोपपादकत्वम् ( दि० २)। [ख] . प्रकृतोपसाधकतम् । यथा परामर्शजन्यज्ञानत्वरूपेनुमितिलक्षणे वक्तव्ये
विशिष्टंपरामर्शस्यानुमितिहेतुत्वमुपोद्धातसंगत्या व्यवस्थाप्यते ( राम० २ पृ० १३४ )। यथा वा प्रमाकरणरूपे प्रमाणे निरूपणीये .सत्युपोद्धातसंगत्या करणनिरूपणम् ( वाक्य० १ पृ०. १०)। [ग] चिन्ता
प्रकृतसिद्ध्यर्थामुपोद्घातं विदुर्बुधाः ( सर्व० सं० पृ० २६७ जैमि० ) - (भवा० ) ( जग० )। तदर्थश्व प्रकृतसिद्ध्यनुकूलचिन्ताकालावच्छेदेन
प्रकृतानुकूलत्वम् । चिन्ता च वक्तु ह्या । अत्रानुकूलत्वं च कचिद्बटकत्वम् कचिज्ज्ञापकत्वम् । तत्र घटकत्वं यथा व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यज्ञानमित्यत्राज्ञातव्याप्तिकस्य व्याप्तिपदवाच्यत्वेन ज्ञाने का व्याप्तिः इत्याकारिकायां जिज्ञासायां व्याप्तिनिरूपणम् । ज्ञापकत्वं यथा विशिष्टज्ञानस्यानुमितिहेतुत्वे किं ज्ञापकम् इत्याकाङ्क्षायां परामर्शस्यानुमितिहेतुत्वव्यवस्थापनम् ( भवा० )। [५] निर्दिष्टोपपादकत्वम् ( जग० )। [ङ] शाब्दिकास्तु प्रकृतसिद्ध्यनुकूलचिन्ताकालावच्छिन्नप्रकृतानुकूलत्वम् इत्याहुः (वै० सा० द०)। अनुकूलत्वं चात्र घटकत्वज्ञापकत्वादिरूपं यथायथं ग्राह्यम् । तत्रावच्छेदकांशः चिन्ताकालपर्यन्तः स्वरूपसन्
इतरांशश्च ज्ञातः सन्नुपयोगी भवति इति ज्ञेयम् ( वै० सा० द०)। उभयत्वम्-[क] उभयव्यवहारविषयतावच्छेदको धर्मः (ग० सिद्धा०)।
यथा घटपटोभयमित्यादौ घटपटोभयपर्याप्तमुभयत्वम् । [ख] अपेक्षाबुद्धिविशेषविषयत्वमिति केचिदाहुः । अयं च धर्मो व्यासज्यवृत्तिर्भवतीति विज्ञेयम् । एवं बहुत्वादयोपि धर्माः स्वयमूह्याः।। उमामाहेश्वरी-( तिथिः ) अष्टमी नवमीविद्धा नवमी चाष्टमीयुता । ... अर्धनारीश्वरप्राया उमामाहेश्वरी तिथिः ॥ (पु० चि० पृ० १०६ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org