________________
न्यायकोशः। संशयाधायकत्वेन संदिग्धोपाधिः । यथा मित्रातनयत्वेन श्यामत्वे साध्ये शाकाद्याहारपरिणतिजन्यत्वम् (चि० २ पृ० २९)(म०प्र०२ पृ०३१)। अत्र कार्यकारणभावादीनां व्याप्तिप्राहकाणामभावात् संदेहः इति । प्रथमत उपाधिर्द्विविधः निश्चितः शङ्कितश्चेति ( ता० र० श्लो० १५)। उपाध्यायः-एकदेशमुपाध्यायः। अस्यार्थः वेदस्यैकदेशं मत्रब्राह्मणयोरेकम्
अङ्गानि वा योध्यापयति स उपाध्यायः ( मिताक्षरा अ० ११३५)। उपाय:-[क] साक्षात् परंपरया वा यत्किंचित्कार्यजनने समर्थः । उपायो द्विविधः । लौकिक: अलौकिकश्च । तत्र घटादिकं प्रति दण्डादिलौकिकोपायः । स्वर्ग प्रति यागादिरलौकिकोपायः । नीतिशास्त्रज्ञास्तु साम दानम् भेदः दण्डश्चेत्येते चत्वार उपाया इत्याहुः । [ख] साधकस्य शुद्धिहेतुरुपायः । स च वासचर्यादिभेदात्पश्चविधः । तदप्याह वासचर्या जपो ध्यानं सदा रुद्रस्मृतिस्तथा । प्रपत्तिश्चेति लाभानामुपायाः
पञ्च निश्चिताः ॥ ( सर्व० सं० पृ० १६३ नकुली० )। उपालम्भः-१ [क] परपक्षदूषणम् ( गौ० वृ० १।१।४१)। [ख]
प्रतिषेधः (वात्स्या० १।११४१ )। यथा प्रमाणतर्कसाधनोपालम्भः ( गौ० १।२।१) इत्यादौ । २ स्पर्श इति वैष्णवयाज्ञिका आहुः ।
३ हिंसेति स्मार्तयाज्ञिकाः । ४ अहितेच्छेति काव्यज्ञा वदन्ति । उपासना-१ मुक्तिप्रयोजकविद्या (कु० १)। २ आराधनवदस्यार्थोनु
संधेयः ( श० प्र० पृ० ९५) । ३ समानप्रत्ययप्रवाहकरणमुपासनमिति मायावादिन आहुः ( शा० भा० )। अभिगमनमुपादानमिज्या खाध्यायो योग इति पञ्चविधमुपासनं श्रीपञ्चरात्रेभिहितम् ( सर्व० सं० पृ० ११७ रामानु० )। उपेक्षा–१ सुखदुःखोभयासाधनत्वज्ञानम् । यथा तृणं सुखदुःखासाधनम्
इति ज्ञानम् ( सि० च० १ पृ० २१)। २ उभयाप्रकारकं ज्ञानम् (५० च०) । ३ भावनाविशेष इति योगशास्त्रविदः । ४ परस्वत्वानभि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org