________________
न्यायकोशः।
भवति च साधनस्य वह्नः अव्यापकम् । यत्र यत्र वह्निस्तत्राट्टैन्धनम् इति नियमासत्त्वात् । तप्तायःपिण्डे वह्निसत्त्वेप्याट्रॅन्धनाभावादिति (त० कौ० २ पृ० १५)। [च] यदभावेन यद्वदन्यत्वेन वा साधनवति साध्याभाव उन्नीयते स उपाधिरिति नव्या वदन्ति (दि. पृ० २१७)। [छ] अन्ये तु यद्वथावृत्त्या यस्य साधनस्य साध्यं निवर्तते स धर्मस्तत्र हेतावुपाधिरित्याहुः (चि० २ पृ० २८ ) ( दीधि० २ पृ० १०२)। स च धर्मः यस्याभावात् पले साध्यसाधनसंबन्धाभावः । यथा आर्टेन्धनवत्त्वम् । व्यावर्तते हि तद्वथावृत्त्या धूमवत्त्वमयोगोलके । एवं भावत्वव्यावृत्त्या ध्वंसे जन्यत्वानित्यत्वयोः संबन्धो निवर्तमानः पक्षधर्मताबलादनित्यत्वाभावमादाय सिध्यति । यथा वा वायावुद्भूतरूपवत्त्वं निवर्तमानं बहिर्द्रव्यत्वे सति प्रत्यक्षत्वं निवर्तयत् प्रत्यक्षत्वाभावमादाय सिध्यति इत्यादि ( चि० २ पृ० २८)। [ज ] अव्याप्तसाधनो यः साध्यसमव्याप्तिरुच्यते स उपाधिः ( सर्व० सं० पृ० ११ बौ० )। उपाधिश्चतुर्विधः । केवलसाध्यव्यापकः ,पक्षधर्मावच्छिन्नसाध्यव्यापकः साधनावच्छिन्नसाध्यव्यापकः उदासीनधर्मावच्छिन्नसाध्यव्यापकश्चेति । तत्राद्यः धूमसाध्यकवह्निहेतुकस्थल आर्टेन्धनसंयोगः। द्वितीयः वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्र बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकमुद्भूतरूपवत्त्वमुपाधिः । तृतीयः ध्वंसो विनाशी जन्यत्वादित्यत्र जन्यत्वावच्छिन्नविनाशित्वव्यापकं भावत्वम् । स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजत्वं वा । चतुर्थस्तु प्रागभावो विनाशी प्रमेयत्वादित्यत्र जन्यत्वावच्छिन्नविनाशित्वव्यापकं भावत्वम् (त० दी० २ पृ०२६ )। घटरूपं प्रत्यक्षं प्रमेयत्वादित्यादावुद्भूतरूपं वा उपाधिः ( म०प्र० २ पृ० ३० ) ( न्या० म० २ पृ० २३ ) । पुनरप्युपाधिर्द्विविधः । निश्चितः संदिग्धश्च । तत्र साध्यव्यापकत्वेन साधनाव्यापकत्वेन च निश्चितो व्यभिचारनिश्चयाधायकत्वेन निश्चितोपाधिः । यथा वह्निमत्त्वेन धूमवत्त्वे साध्य आर्टेन्धनप्रभववह्निमत्त्वम् । यत्र साधनाव्यापकत्वसंदेहः साध्यव्यापकत्वसंशयो वा तदुभयसंदेहो वा तत्र हेतौ साध्यव्यभिचार
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org