________________
१७८
न्यायकोशः। सामान्यव्याप्तेः यत् आर्टेन्धनव्यभिचारि तत् धूमव्यभिचारि यथा घटः इति विशेषव्याप्तेरेवोपाधिव्यभिचारेण शुद्धसाध्यव्यभिचारानुमानम् । यद्वा स्वव्यतिरेकेण साधनवति साध्यव्यतिरेकोन्नायकत्वमुपाघेर्दूषकताबीजम् । धूमसाध्यकवह्निहेतुकार्दैन्धनाद्युपाधिना वह्निमति कचित् स्वव्यतिरेकेण धूमव्यतिरेकानुमानात् । यत् आर्टेन्धनाभाववत् तत् धूमाभाववत् यथा जलम् इति व्याप्तेः । व्यापकनिवृत्ती व्याप्यनिवृत्तेरावश्यकत्वात् (म० प्र० २ पृ० ३०-३१ ) ( त० प्र० २)। [ग] स्वानधिकरणसाधनाधिकरणवृत्तिधर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकः । अत्र स्वं उपाधित्वेनाभिमतं ग्राह्यम् । उपाध्यनधिकरणं यत् साधनाधिकरणम् तद्वृत्तिधर्मः कचित् साधनं मित्रातनयत्वादि । कचित् पक्षधर्मो बहिर्द्रव्यत्वादिः । कचिदुदासीनोपि । यथा घटरूपं प्रत्यक्षं मेयत्वात् इत्यादी बहिर्द्रव्यत्वमेव । तदवच्छिन्नप्रत्यक्षत्वव्यापकत्वं चोद्भूतरूपोपाधाविति नाव्याप्तिः । इत्थं चोपाधेश्चतुर्विधत्वमिति मन्तव्यम् । शुद्धसाध्यव्यापकार्टेन्धनादौ तु केवलं लक्षणसमन्वयाय स्वानधिकरणसाधनाधिकरणतप्तायःपिण्डवृत्तिधर्मो द्रव्यत्वादियः । तदवच्छिन्नधमव्यापकत्वस्य तत्र सत्त्वात् इति बोध्यम् ( म०प्र० २ पृ० २९-३० ) ( त० प्र० २)। ननु द्रव्यं जातेरित्यादौ विशिष्टसत्त्वात्मकोपाधावव्याप्तिः । विशिष्टसत्तायाः शुद्धसत्तानतिरेकेण तदनधिकरणजात्यधिकरणाप्रसिद्धेः । अतो लक्षणान्तरमन्यत्रोक्तम् । तथाहि । [घ ] स्वावच्छिन्नानधिकरणसाधनाधिकरणवृत्तिधर्मावच्छिन्नसाध्यव्यापकतावच्छेदकवत्त्वे सति साधनाव्यापकः ( न्या० म० २ पृ० २२ ) ( दीधि० २ पृ० १०५ )। अन्वयश्चास्य स्वावच्छिन्नानधिकरणं यत् साधनाधिकरणम् तद्वृत्तिर्यो धर्मः तदवच्छिन्नं यत्साध्यम् तद्व्यापकतेत्यादि । अत्र स्वं उपाधितावच्छेदकत्वेनाभिमतं आर्दैन्धनत्वादि ग्राह्यम् । यथा ( १ ) धूमवान्वह्नरित्यादावाइँन्धनम् धूमसामग्र्यादिकम् उपाधिः । भवति हि आर्टेन्धनत्वावच्छिन्नानधिकरणं यद्वह्निमत् अयोगोलकम् तन्निष्टो यत्किंचिद्धर्मः द्रव्यत्वम् तवच्छिन्नो धूमः तद्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org