________________
१५०
न्यायकोशः। वाक्यम् । यथा कोसि इति पृष्ठे देवदत्तोहमस्मि इति वचनम् । तत्रोक्तम् प्रश्नश्वोद्यधिया पृच्छा तस्य खण्डनमुत्तरम् इति ( वाच० )। जिज्ञासितविषयावेदकं वाक्यमुत्तरमिति केचित् (वाच०)। शाब्दिकास्तु यद्धर्मावच्छिन्ने यद्धर्मावच्छिन्नस्य संबन्धो यत्प्रश्नवाक्यात्प्रतीयते तद्धर्मावच्छिन्ने जिज्ञासिततद्धर्मावच्छिन्नसंबन्धबोधकवाक्यम् । यदाहुः जिज्ञासितपदार्थस्य संसर्गो येन गम्यते । तदुत्तरमिति प्रोक्तमन्यदाभासशब्दितम् ॥ इति । यथा कस्माद्बटः इति प्रश्नस्य · दण्डाद्धटः इत्युत्तरम् । अत्र घटत्वावच्छिन्ने जिज्ञासितधर्मावच्छिन्नसंबन्धबोधकस्य कस्माद्धदः इति प्रश्नवाक्यस्य घटत्वावच्छिन्ने जिज्ञासितदण्डत्वावच्छिन्नस्य हेतुहेतुमद्भावबोधकं दण्डाद्धटः इति वाक्यमुत्तरम् (वै० सा० द० पृ० ८७ ) इति वदन्ति । ३ सिद्धान्तानुकूलतर्कोपन्यासरूपोधिकरणविशेष इति मीमांसका वेदान्तिनश्चाहुः । ४ राजसमीपे वादिकृताभियोगापनोदकमुत्तराख्यं व्यवहाराङ्गमिति व्यवहारज्ञाः । पक्षस्य व्यापकं सारमसंदिग्धमनाकुलम् । अव्याख्यागम्यमित्येतदुत्तरं तद्विदो विदुः॥ (मिता
क्षरा अ० २ श्लो० ७ ) । ५ नक्षत्रविशेष इति ज्योतिर्विद आहुः । उत्तरमीमांसा (दर्शनम् ) उत्तरस्य वेदशेषभागस्योपनिषद्रूपस्य मीमांसा
पञ्चाङ्गन्यायोपेतवाक्यसमुदायात्मको विचारः । यथा अथातो ब्रह्मजिज्ञासा ( ब्र० सू० १।१।१ ) इत्यारभ्य अनावृत्तिः शब्दात् (ब्र० सू० ४।४।२३ ) इत्येतावान् अध्यायचतुष्टयात्मको सत्यवतीसुतव्यास
कृतो ब्रह्मविचारः ( वाच० )। उत्तीर्णता-१ निश्चयः (ग० सव्य०)। यथा असाधारण्योत्तीर्णतादशाया
मित्यादो । २ नद्यादेः पारगमनकर्मत्वमुत्तीर्णत्वमिति काव्यज्ञा वदन्ति । उत्तेजकत्मम्-१ प्रतिबन्धककोटिप्रविष्टाभावप्रतियोगित्वम् । यथा दाहं
प्रति मणिविशेषस्योत्तेजकत्वम् । अत्र च दाहं प्रति मणिविशेषस्य प्रतिबन्धकत्वं लोकसिद्धम् । परंतु मणिविशेषान्तरस्य च समवधाने दाहोत्पत्त्या मणिविशेषान्तराभावविशिष्टमणिविशेषस्यैव प्रतिबन्धकत्वस्यावश्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org