________________
न्यायकोशः।
१४९ वदात्मसंयुक्तोत्क्षेपणवद्धहस्तसंयोगोसमवायिकारणम्। प्रयत्नहस्तोत्क्षेपणादिकं निमित्तकारणम् इत्यादिकमुन्नेयम् । अत्रेदं बोध्यम् । उत्क्षेपणकर्तुः प्रयत्नः तस्यैव हस्तनोदनम् उरक्षेप्यलोष्टादीनां गुरुत्वम् एतत्रयं हि कारणमुत्क्षेपणादेः कर्मणः इति । उत्क्षेपणादिकर्मणः कार्याणि तु संयोगविभागवेगा भवन्ति । स्थितिस्थापकोपि कर्मकार्यमित्यन्ये वदन्ति (त० व०)। [ख] ऊर्ध्वसंयोगफलकक्रियावच्छिन्नव्यापारः । यथा गगने लोष्टमुत्क्षिपतीत्यादौ धात्वर्थः ( श० प्र० पृ० ९६ )। [ग] शरीरावयवेषु तत्संबद्धेषु च यदूर्ध्वभाग्भिः प्रदेशैः संयोगकारणम् अधोभाग्भिश्च प्रदेशैविभागकारणं कर्मोत्पद्यते गुरुत्वप्रयत्नसंयोगेभ्यः तत् (प्रशस्त० कर्मनि० पृ० ३७ )। उत्तमसाहसः-वधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने । तदङ्गच्छेद इत्युक्तो
दण्ड उत्तमसाहसः ॥ ( मिताक्षरा अ० २ श्लो० २६ )। उत्तरत्वम्-१ स्वाधिकरणकालध्वंसाधिकरणत्वम् । यथा चैत्रोत्तरत्वं
वैशाखमासस्य । अत्र च • त्रिंशदिवसात्मकचैत्रमासस्याधिकरणं तावान् दण्डकालः । तद्वंसाधिकरणत्वं वैशाखस्येति लक्षणसमन्वयः । यथा वा भुक्त्वा व्रजतीत्यादौ व्रजनस्य भोजनोत्तरत्वम् । २ मेरुसंनिहितदेशावच्छिन्नत्वम् । यथा झळकीप्रामादुत्तरस्यां दिशि सोलापुरग्राम इत्यादौ ततो वायव्यैशान्योर्मध्यदिश उत्तरत्वम् । ३ क्रियाजन्यसंयोगानुयोगित्वम् भाविक्रियाजन्यसंयोगाश्रयत्वं वा । यथा ग्रामं गच्छतीत्यादौ ग्रामात्मकप्रदेशस्य पूर्वदेशमपेक्ष्योत्तरत्वम् । ४ दक्षत्वम् उत्तरसंज्ञकत्वं वा । यथा
उत्तराः कुरव इत्यादौ इति काव्यज्ञा वदन्ति । उत्तरपदः-(द्विगुः समासः ) यो द्विगुः स्वघटकनामभ्यां सह साकाङ्क्षनामान्तरेण समासस्यान्तर्गतः सः । यथा पञ्च गावो धनमस्येति विग्रहे पञ्चगवधनः पुरुषः इत्यादी बहुव्रीह्यादिनिविष्टः पञ्चगवादिः ( श० प्र०
पृ० ४७ )। उत्तरम्-१ परपक्षप्रतिषेधः ( वात्स्या० ५।२।१९) । यथा उत्तरस्या
प्रतिपत्तिरप्रतिभा (गौ० ५।२।१९) इत्यादौ । २ प्रश्ननिवर्तकं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org