________________
न्यायकोशः ।
१४७
ईश्वरः
:- - परमात्मवदस्यार्थोनुसंधेयः । ईश्वरश्चिदचिच्चेति पदार्थत्रितयं हरिः । ईश्वरश्चिदिति प्रोक्तो जीवो दृश्यम चित्पुनः || ( सर्व० सं० पृ० ९२
रामानु० ) । अत्र हरिः ईश्वरः इति संबन्धः । ईश्वरप्रणिधानम् — अमिहितानामनभिहितानां च सर्वांसां क्रियाणां परमेश्वरे परमगुरौ फलानपेक्षया समर्पणम् ( सर्व० सं० पृ० ३७१ पातञ्ज ० ) । ईषा — शकटगतो लाङ्गलदण्डवद्दीर्घः काष्ठविशेष: ( जै० न्या० अ० २ पा० ३ अधि० ५ )।
उ
उच्चरितत्वम् — उच्चारणं च शब्दोत्पत्त्यनुकूलव्यापारः । तज्जन्यत्वमुच्चरित - त्वम् । शाब्दिकास्तु ताल्त्रोष्ठ संयोगादिजन्याभिव्यक्तिविशिष्टत्वम् । यथा वर्णमुच्चारयतीत्यादौ वर्णस्योच्चरितत्वम् इत्याहुः (वै० सा० स्फोट ० पृ० ४४४ ) ।
उच्चारणम् – कण्ठताल्वाद्यभिघातेन शब्दजनकव्यापारः । यथा वेदोच्चारणकार्यार्थमयुक्तं तत्त्वया धृतम् ( भार व० अ० २१४ ) इत्याद 1 तत्प्रकारस्तु आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥ सोदीर्णो मूर्त्यभिहतो वक्त्र'मापद्य मारुतः । वर्णान् जनयते तेषां विभागः पञ्चधा मतः ॥ इति शिक्षोक्त दिशावसेयः ( वाच० ) । अधिकं तु अनुमानचिन्तामण्यादौ द्रष्टव्यम् ।
उच्छ्रासः - प्राणवायोर्व्यापारविशेषः ( गौ० वृ० ३|१|३० ) । यथा नि:श्वासोच्छ्वासोपलब्धेश्चातुर्भीतिकम् ( गौ० ३।१।३० ) इत्यादावुच्छ्वासः । उत्कर्षः – १ अविद्यमानधर्मारोपः । यथा उत्कर्षसमो जातिरित्यादा
वुत्कर्ष: ( गौ० धृ० ५।१।४ ) । २ गुणनिष्ठजातिविशेषः । स च रूपत्वादिव्याप्यो रूपादिनिष्ठः । एतन्मूलिकैव अयमस्मादुत्कृष्टः इति प्रतीतिः । कालखात्मदिशां साधर्म्ये परममहत्त्वे परममहत्त्वत्वं चापकर्षानाश्रयपरिमाणत्वमित्यत्रापकर्षोप्येवमेव । ३ उत्कृष्टः इति प्रतीतिसाक्षिको द्रव्यादिवृत्तित्वेन ज्ञायमानो धर्मः । यथा उत्कर्षवत्तया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org