________________
न्यायकोशः। पृ० १८) । द्वितीयः अलौकिकः संनिकर्षश्च त्रिविधः । सामान्यलक्षणः ज्ञानलक्षणः योगजधर्मश्चेति (भा० ५० १ श्लो० ६३-६५) (मु० १ पृ० ११९-१२२ ) । स चालौकिकप्रत्यक्षे कारणम् । एतत्रितयसंनिकर्षः षडिन्द्रियसहकारीति संप्रदायविदः । मनस एव
सहकारीति शूलपाणिमिश्राः ( त० कौ० १ पृ० ९) इत्युक्तमेव । इष्टत्वम्-[क] इच्छाविषयत्वम् । यथा इष्टदेवतानमस्कारलक्षणं मङ्गलं
शिष्यशिक्षार्थं निबध्नन् ( त० दी० पृ० १) इत्यादाविष्टत्वम् । [ख] समभिव्याहृतपदोपस्थापितकामनाविषयत्वम् । यथा ओदनकामः पचेत स्वर्गकामो यजेतेत्यादावोदनस्वर्गरूपफलयोरिष्टत्वम् ( ग० व्यु० ल० पृ० १३९)।
ईर्या–(समितिः) लोकातिवाहिते मार्गे चुम्बिते भास्वदंशुभिः । जन्तुरक्षार्थ
मालोक्य गतिरीर्या मता सताम् ।। ( सर्व० सं० पृ० ७९ आई० )। ईर्ष्या-(दोषः ) १ अक्षान्तिः। सा च परोत्कर्षासहिष्णुता । यथा शत्रव
ईयतीत्यादौ धात्वर्थः (ग० व्यु० का० ४ पृ० ९६ )। अथवा साधारणे वस्तुनि परस्वत्वात्तग्रहीतरि द्वेषः । यथा दुरन्तदायादानामीp ( गौ० वृ० ४।११३) । शाब्दिकास्तु उत्कर्षविरोधिधर्मारोपानुकूलव्यापारजनकश्चित्तवृत्तिविशेषः । यथा हत्ये ईर्घ्यतीत्यादौ इत्याहुः (ल० म० सुब० का० पृ० १०३ )। ईर्ष्या च कोपमूलिका । तत्रोक्तम् पैशून्यं साहसं द्रोहं ईर्ष्यासूर्यार्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजोपि गणोष्टकः ॥ ( मनु० ७४८ ) इति । परोत्कर्षगोचरो द्वेष इति परमार्थः । तथा च तादृशद्वेषविषयस्य परस्य क्रुधदुहेासूयार्थानां यं प्रति कोपः ( पा० सू० १।४।३७ ) इत्यनेन संप्रदानता (ग० व्यु० का० ४ पृ० ९६ ) । २ अनिष्टानुपेक्षणम् । यथा शिष्यायेर्प्यतीत्यत्र धात्वर्थः । अत्र शिष्यानिष्टं नोपेक्षत इति वाक्यार्थः ( श० प्र० पृ० ८७ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org