________________
न्यायकोशः।
१२३ आध्यात्मिकवायुः—प्राणाख्यो वायुः । यथा वृक्षादीनां शरीरत्वे आध्या। त्मिकवायुसंबन्धः प्रमाणमित्यादौ (मु० १ पृ० ७१) । अत्र आत्मानं ' मनःशरीरादिकमधिकृत्य इति व्युत्पत्तिद्रष्टव्या। अयं च विषयवायावन्त- भवति इति विज्ञेयम् । आनतिः-भृत्या परिक्रीय वशीकार आनतिः ( जै० न्या० अ० १० - पा० २ अधि० ८)। आनन्तर्यम्-१ ध्वंसाधिकरणकालवृत्तित्वम् (त० प्र० २) । यथा
वैशाखमासस्य चैत्रानन्तर्यम् । यथा वा अथ हेत्वाभासास्तत्त्वनिर्णयविजयप्रयोजकत्वान्निरूप्यन्ते इत्यादावथशब्दार्थोवयवान्तनिरूपणानन्तयं हेत्वाभासनिरूपणे बोध्यते। २ अव्यवधानम् । यथा आनन्तर्यात्स्व
योन्यास्तु तथा बाह्येष्वपि क्रमात् ( मनुः ) इत्यादौ ( वाच० )। आनन्दः-१ सुखम् । यथा रसो वै सः । रस५ ह्येवायं लब्ध्वानन्दी
भवति (तै० उ० २।७।१ ) इत्यादौ । २ दुःखाभावः । यथा परमात्मन्यानन्दानङ्गीकारपक्षेपि भारापयमे सुखी संवृत्तः इत्यादाविव दुःखाभावरूप आनन्दः (मु० १ पृ० १०३ ) । अत्र आनन्दशब्दो लक्षणया दुःखाभावबोधक इति ज्ञेयम् । आनुपूर्वी-तदुत्तरत्वविशिष्टतदुत्तरत्वादिः । यथा घटमानयेत्यक्षराणामानुपूर्वी । यथा वा उचितानुपूर्वी प्रतिज्ञोत्तरहेतूत्तरोदाहरणोत्तरोपनयोत्तरनिगमनत्वरूपेत्यादौ ( ग० अव० पत्र० ४)। आनुपूर्वी च घटः इत्यत्र स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्वसंबन्धेन घकारविशिष्टटत्वम् इति चिन्या
( त० प्र० ख० ४ पृ० १२७ ) । एवमन्यत्राप्यूह्या । आनुपूर्व्यम्-क्रमः ( जै० सू० वृ० अ० ५ पा० १ सू० १)। आनुषाङ्गकम्-उद्देश्यान्तरप्रवृत्तस्य तत्कर्मनान्तरीयकतया प्राप्तः प्रासङ्गि
कोनुद्देश्यः कार्यविशेषः । यथा भो बटो भिक्षामट यदि गां पश्येस्तां .... चानयेत्यादौ । अत्र भिक्षार्थं प्रवृत्तस्य दैवाद्गोदर्शनात्तस्या आनयनमानु
. षङ्गिकम् । तत्रोद्देश्यत्वाभावादिति बोध्यम् ( वाच० )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org