________________
१२२
न्यायकोशः। आदिः-१ तत्प्रागभावाधिकरणकालः । यथा आदौ द्रव्यं स्वीकुरु इत्यादौ । यथा वा आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते. इत्यादौ । २
कारणम् । यथा आदिमत्त्वादेन्द्रियकत्वात्कृतकवदुपचाराच ( गौ० : २।२।१४ ) इत्यादौ । अत्र आदीयते अस्मान् इति व्युत्पत्तिद्रष्टव्या - (वात्स्या० २।२।१४)। ३ उत्पत्तिः। यथा अनादिः प्रागभाव इत्यादौ । - ४ परस्मिन्सति यस्मात्पूर्वो नास्ति स आदिरिति शाब्दिका वदन्ति ।
आदेशः-१ आज्ञा । २ स्यान्यर्थाभिधानसमर्थ इति शाब्दिका वदन्ति । ' ३ कथनम् उपदेशो वा । यथा अथात आदेशः इत्यादौ इति वेदान्तिन • आहुः । आयत्वम्-अनागन्तुकैश्वर्यसंबन्धित्वम् (सर्व०सं०पृ० १६८ नकु० )। आधारः-अतद्रूपोपि तद्रूपेणारोप्य बुद्धौ स्फुरन्नाधारः (सिद्धा० ले० : पृ० १८६ )। आधारता-अधिकरणतावदस्यार्थीनुसंधेयः । अयं चाखण्डोपाधिः इति · · नैयायिका आहुः (वै० सा० सुबर्थ० पृ० ८६ ) (ग० व्यु० . कार० ७ पृ० ११६)। आधिः-आधीयते विश्वासार्थं स्थाप्यत इत्याधिः ( गहाण इति प्र०)
गृहीतस्य द्रव्यस्योपरि विश्वासार्थमधमणेनोत्तमणे अधिक्रियत आधीयत इत्याधिः ( मिताक्षरा अ० २।५७ )। आधिक्यम्—व्यतिरेकवदस्यार्थीनुसंधेयः ( श० प्र० पृ० १२८ )। आधिदैविकम्-देवकृतम् । यथा वातादिनिबन्धनं दुःखम् ( वाच० )। __ अत्र देवान् वातादीन अधिकृत्य प्रवृत्तम् इति व्युत्पत्तिद्रष्टव्या। आधुनिकी—(लक्षणा) पूर्वपूर्वं ताद्रूप्येणापत्यायकत्वादाधुनिकी । यथा __घटत्वादिना पटादिपदस्य लक्षणा ( श० प्र० पृ० ३१ )। आधेयता-[क] आधेयम् इति प्रतीतिनियामको धर्मविशेषः (वृत्तित्वम् )।
यथा भूतलं घटवदित्यादौ घटे भूतलाधेयता। [ख] प्रकारताविशेष इति केचिद्वदन्ति (ग० पक्ष०)। [ग] अखण्डोपाधिरित्यन्ये वदन्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org