________________
११८
न्यायकोशः। आग्नेयी-( दिक् ) उदयगिरिसंनिहिता सुमेरुव्यवहिता च दिक् ( वै० - वि० २।२।१०)। यथा मुम्बापुरीत आग्नेय्यां दिशि मद्रासपुरी । आर—(अव्ययम् ) १ ईषदर्थः । यथा आताम्रः आपिङ्गल इत्यादौ ।
२ अभिव्याप्तिः यथा ब्रह्मास्त्यासकलात् इत्यदौ । ३ सीमा । यथा आसमुद्रक्षितीशानामानाकरथवर्मनामित्यादौ । ४ अभ्यासः । आवृत्ति
रित्यादी (वाच० )। यावत् मर्यादा अभिविधिः एतेषामर्थवदस्यार्थी- नुसंधेयः ( ग० व्यु० का० २ ख० २ पृ० ७६ ).। आचारः-१ प्रवृत्तिविषयत्वम् (मू० म० १ पृ० १०१) । यथा
तथैव शिष्टाचारात् (शि० १ पृ० १०० ) इत्यादौ । सदाचारलक्षणमित्थम् । विद्वेषरागरहिता अनुतिष्ठन्ति यं द्विजाः । विद्वांसस्तं सदाचारं धर्ममूलं विदुर्बुधाः ॥ इति ( म० प्र० ३ )। २ क्रिया । ३ कृतिः । यथा अलौकिकाविगीतशिष्टाचारविषयत्वमित्यादौ (दि. १ पृ० ५)। ४ गुरूक्तस्यार्थस्याङ्गीकरणमाचार इति योगाचारबौद्धा
वदन्ति ( सर्व० पृ० ३० बौद्ध०)। आचार्यः-[क] उपनीय तु यः शिष्यं वेदमध्यापयेहिजः । साङ्गं च
सरहस्यं च तमाचार्य प्रचक्षते ॥ ( सर्व० सं० पृ० २६८ जै० )।
[ख ] उपनीय ददद्वेदमाचार्यः स उदाहृतः ( मिताक्षरा अ० १ .श्लो० ३४ )। आज्ञा–१ [क ] यस्या इच्छाया भङ्गे भयं सा ( कु० ५ )। यथा गच्छतु भवान्देशान्तरमिति राजाज्ञा । [ख] वक्रनुमतत्वे सति कर्तुरनिष्टहेतुत्वम् । यथा शूलं विश विषं भुवेत्यादिराजवाक्यस्थलीयलोडर्थः । [ग] अभिप्रायः । यथा कुर्या इत्यादौ लिडर्थः (कु० टी० ५ श्लो० १३)। [घ] भयजनकेच्छा लिङादिघटितं वाक्यं वा आज्ञेति शाब्दिकाः ( वै० सा० द० ल• पृ० १३१ )। [0] निकृष्टस्य भृत्यादेः क्रियादौ प्रवृत्त्यर्थः व्यापारविशेषः । यथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org