________________
न्यायकोशः।
११७ [ख] क्रियाजनकव्यापारमात्रमिति भट्टमीमांसकाः (म० प्र०)। [ग] उत्पादना । सा चोत्पादकतेति रत्नकोशकृत् ( चि० ४ )। [घ] कर्ता कर्म चाख्यातार्थ इति शाब्दिका वदन्ति ( म० प्र० पृ० ५५ )। आख्यातपदं वैयाकरणमतेपि तिङ्परमिति मत्वेदमुक्तम् । वस्तुतो वैयाकरणमत आख्यातं नाम तिङन्तम् (शब्दे० शे० समा०पू० २३६) इति बोध्यम् । वर्तमानादिकालश्च तिङर्थः (म० प्र०पृ० ५५)। एकत्वादिसंख्या च तिर्थः (चि० ४)। आख्यातत्वं दशलकारसाधारणम् (लौ० भा० )। सर्वत्र आख्यातार्थो भावनेति मीमांसकाः। मणिकृतस्तु ( गणेशोपाध्यायाः) जानातीत्यादौ यत्नो नाख्यातस्यार्थः किं
तु कालसंख्ये उभे एवेत्याहुः ( न्या० म० ४ पृ० १९)। आगमः-१ वेदशास्त्रमन्त्रादिः । यथा आगमः खल्वपि ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोध्येयो ज्ञेयश्चेत्यादौ ( म०भा० १।११ )। आगमलक्षणं च प्रामाणिकैरिस्थमुच्यते सिद्धं सिद्धैः प्रमाणैस्तु हितं वात्र परत्र वा । आगमः शास्त्रमाप्तानामाप्तास्तत्त्वार्थवेदिनः ॥ इति । २ प्रत्ययादेशभिन्नत्वे सति साक्षालक्ष्यसंस्कारकतया शास्त्रविहितः प्रकृतिप्रत्ययानुपघातको यः अट् इट् इत्यादिः स आगम इति शाब्दिका वदन्ति। ३ साक्षिपूर्वकं लिखितपत्रम् ( दस्तऐवज इति प्र०)। यथा आगमो निष्फलस्तत्र भुक्तिः स्तोकापि यत्र नो ( वीरमित्रो० २ दाय० ) इत्यादावागमशब्दस्यार्थ इति व्यवहारशास्त्रज्ञा आहुः । ४ स्वत्वहेतुः प्रतिग्रहक्रियादिरागमः ( मिताक्षरा अ० २ श्लो० २७) । ५ उत्पत्तिः ।
यथा आगमापायिनो नित्याः ( गीता० ) इत्यादी (वाच० )। आगमनम्-१ [क] किंचिद्देशावधिकविभागजनकक्रिया। यथा संवत्सरे व्यतीते तु पुनरागमनाय चेत्यादौ । [ख] प्रयोक्तृसंनिकृष्टप्रदेशानुयोगिकसंयोगानुकूलव्यापारः । यथा अयं देवदत्तोत्रागच्छतीत्यादौ । २ प्राप्तिः । यथा एतत्ते सर्वमाख्यातं वैरस्यागमनं महदित्यादौ (रामा०)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org