________________
न्यायकोशः। चेति । वेदान्तिनोपि शब्दः श्रोत्रेन्द्रियं चापि छिद्राणि च विविक्तता। वियतो दर्शिता एते गुणा गुणविचारिभिः ॥ इत्याहुः (वाच : ) । अत्रेदं बोध्यम् । प्रदेशवद्रव्यसंयोगात् अयमाकाशस्य प्रदेशः इति व्यवहारो भवति इति ( त० व० पृ० १२८) । कारणद्रव्यं प्रदेशशब्देनाभिधीयते (गौ० २।२।१८) । [ख] शब्दसमवायिकारणम् । [ग] शब्दगुणकम् । तच्चैकं विभु नित्यं च । तच्च लाघवादेकम् । सर्वत्र कार्योपलम्भाद्विभु । विभुत्वाच्च नित्यम् । तथापि कर्णशष्कुल्यवच्छिन्नं सत् शब्दग्राहकश्रोत्रेन्द्रियात्मकम् ( त० कौ० १ पृ० ३ ) ( भा० प० श्लो० ४५-४६) (वै० सू० २।१।२८-३०)। अत्र विभुत्वं च परममहत्परिमाणयोगः (वै० उ० ७१।२२) (मु० १ पृ० १७ )। अथवा सर्वमूर्तद्रव्यसंयोगित्वम् । इदमेव सर्वगतत्वमित्युच्यते ( मु० १ पृ० ५७ )। आकाशे षड्गुणास्तिष्ठन्ति । संख्या परममहत्परिमाणम् एकपृथक्त्वम् संयोगः विभागः शब्दश्चेति ( वै० सू० २।१।३१ ) (भा० प० श्लो० ३३ ) ( त० भा०
पृ० ३० ) ( त० कौ० पृ० ३) ( त० सं० )। आकुञ्चनम्—(कर्म) [क] शरीरसंनिकृष्टसंयोगहेतुः कर्म ( त० सं० )
(तं. कौ० पृ० २०) । लक्षणं च स्वसंनिकृष्टदेशसंयोगजनकक्रियानुकूलक्रियात्वम् (ल० व० पृ० ३८ ) । वक्रतासंपादकं कर्मेत्यर्थः । ( त० दी० पृ० ३९) । [ख] सत्यारम्भकसंयोगेप्यन्यसंयोगकारणम् । अङ्गकौटिल्यजनकं कर्माकुश्चनमुच्यते ॥ (त० व० पृ० २४१)। [ग] ऋजुनो द्रव्यस्याग्रावयवानां तद्देशैविभागः संयोगश्च मूलप्रदेशैः येन कर्मणा भवति अवयवी च कुटिलः संजायते तदाकुञ्चनम् (प्रशस्त० पृ० ५६ )। आकृतिः-[क] आकृतिर्जातिलिङ्गाख्या ( गौ० २।२।६७ )। तदर्थश्च ... जातिलिङ्गमित्याख्या यस्याः । जाते!त्वादेहि सानादिसंस्थानविशेषो । लिङ्गम् । तस्य च परंपरया द्रव्यवृत्तित्वम् (गौ० वृ० २।२।६७ ) । .....यया जातिर्जातिलिङ्गानि च प्रख्यायन्ते तामाकृति विद्यात् । सा च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org