________________
न्यायकोशः। अन्वयबोधे जनिते नान्वयबोधान्तरं जनयति । स्वजन्यान्वयबोधवैधुर्यविरहात् । इतः सर्वे स्वरूपसन्तः शाब्दबोधे हेतवः न तु ज्ञाता इति ज्ञेयम् ( न्या० म० ४ पृ० २२) । [छ ] पदार्थसंसर्गावगमप्रागभावः ( कु० ३)। [ज ] समभिव्याहृतपदस्मारितपदार्थ जिज्ञासा । यथा घटमित्युक्ते आनय पश्य इति आनयेत्युक्ते घटं पटं वा इति जिज्ञासा ( कु० टी० १३ )। [झ ] एकपदार्थज्ञाने तदर्थान्वययोग्यार्थस्य यज्ज्ञानं तद्विषयेच्छेति शाब्दिका वदन्ति । [अ] पदार्थानां परस्परजिज्ञासाविषयत्वयोग्यत्वमाकाङ्केति मायावादिनः ( वेदा० प० )। आकाङ्का द्विविधा । उत्थाप्याकाङ्क्षा उत्थिताकाङ्क्षा चेति । अत्रेदं ज्ञेयम् । आकाङ्क्षा च शाब्दबोधगोचरेच्छा शब्देनैव विषयसिद्धिद्वारा निवर्त्यते। अत्रायं न्यायः । शाब्दी ह्याकाङ्क्षा शब्देनैव प्रपूर्यते इति । अनेन शब्दकल्पना आवश्यकी इति विज्ञेयम् । (त० प्र० ख० ४ पृ० २)। आकारः- १ विषयता निरूप्यनिरूपकभावापन्नतत्तद्विषयता । वा यथा
अयं घटः इत्याकारकं ज्ञानमित्यादौ तादृशविषयता ( वाक्यार्थ० २ पृ० २०)। २ अभेदः ( तादात्म्यम् )। यथा इत्याकारकं ज्ञानमित्यादौ ( वाक्यार्थ० )। यथा वा तथा चायम् इत्याकार उपनय इत्यादौ ( दीधि० पृ० १७० ) । ३ अभिनयः । उदाहरणं तु पूर्वोक्तमेव इत्याकार उपनय इति । ४ अवयवसंस्थानविशेष इति काव्यज्ञा वदन्ति । ५ सांख्यास्तु अभेदस्थानीयः पदार्थविशेषः विषयिताविशेषो वा। यथा यत्संबद्धं सत् तदाकारोल्लेखि विज्ञानं तत्प्रत्यक्षमित्यादी इत्याहुः ( सां० सू.)। ६ वर्णविशेष आकार इति शाब्दिकाः । ७ अतथाभूतस्य तथाभूतेन सामान्यम् । तद्यथा स्थाण्वाकारः पुमान् इत्यत्र पुरुषस्य स्थाणोराकारः पुरुषेण यत् सामान्यम् सः (न्या० वा०
१।१।१३-१४ पृ० ७६ )। . आकारकत्वम्-विषयिताविशेषः। यथा घटपदात् घटत्वविशिष्टो बोद्धव्यः इत्याकारकत्वविशिष्टेच्छेत्यादी ( म० प्र० ४ पृ० ३७)। न्या. को० १५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org