________________
न्यायकोशः। च संस्कारमात्रजन्यो बुद्धेविषयाकारः परिणामः । सुषुप्त्यवस्था तु द्विविधा अर्धलयसमग्रलयभेदात् । तत्रालये स्वगतसुखदुःखमोहाकारैव बुद्धिवृत्तिर्भवति न तु विषयाकारा वृत्तिर्भवति । समग्रलये तु बुद्धिवृत्तिसामान्याभावरूपा मरणादाविव भवति । पुरुषस्तदा तत्साक्षी न भवतीति विज्ञेयम् । सिद्धान्तबिन्दौ ( पृ० १८८ ) जाग्रदादीनां लक्षणान्युक्तानि । इन्द्रियवृत्तिकालीनार्थोपलम्भो जागरणम् । इन्द्रियवृत्त्यभावकालीनार्थोपलम्भः स्वप्नः । न किंचिदवेदिषमिति कारणमात्रोपलम्भः सुषुप्तिः इति । कौमारपौगण्डकैशोरयौवनबाल्यतारुण्यवृद्धत्ववर्षीयस्त्वभेदेनाष्टविधेति पौराणिकाः । बाल्यकौमारयौवनवृद्धत्वभेदेन चतुर्विधेति भिषजः । अभिलाषश्चिन्तास्मृतिगुणकथनोद्वेगसंलापाः उन्मादोथ व्याधिर्जडता स्मृतिरिति दशैव कामदशाः ॥ इति भेदेन दशविधेत्यालंकारिका आहुः (वाच०)। आ लाभप्राप्तेरेकमर्यादांवस्थितस्य यदवस्थानं सा अवस्था (सर्व० सं० पृ० १६३ नकुली०)। अवाची—(दिक् ) दक्षिणावदस्यार्थीनुसंधेयः । अवान्तरप्रलयः-(प्रलयः ) खण्डप्रलयवदस्यार्थीनुसंधेयः (त० दी० १
पृ० १०)। .. अविज्ञातार्थम्- (निग्रहस्थानम् ) [क] परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ( गौ० ५।२।९)। यद्वाक्यं त्रिरभिहितमपि परिषदा प्रतिवादिना च न विज्ञायते श्लिष्टशब्दमप्रतीतप्रयोगमतिद्रुतोचारितमित्येवमादिना कारणेन तदविज्ञातमविज्ञातार्थमसामर्थ्यसंवरणाय प्रयुक्तमिति निग्रहस्थानमिति ( वात्स्या० ५।२।९)। एतस्य त्रेधा संभवः । असाधारणतत्रमात्रप्रसिद्धम् अतिप्रसक्तयोगमनपेक्षितरूढिकम् श्लिष्टं चेति । तत्राद्यं यथा पञ्च स्कन्धादयो बौद्धानाम् । तत्र रूपादयः पश्चेन्द्रियाणि च रूपस्कन्धः । सविकल्पकं संज्ञास्कन्धः । रागद्वेषाभिनिवेशाः संस्कारस्कन्धः । सुखदुःखे वेदनास्कन्धः । निर्विकल्पकं ज्ञानस्कन्ध इति । द्वितीयं यथा कश्यपतनयाधृतिहेतुरयं (भूधरोयम् ) त्रिनयनसमान
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org