________________
न्यायकोशः ।
नामधेयवान् ( अग्निमान् ) तत्केतुमत्त्वात् ( तस्य अग्नेः केतुर्धमस्तद्वत्वात् ) इत्यादीति । धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिरिति कोशात् कश्यपतनया भूरिति भावः । पर्वतो वह्निमान् धूमवत्त्वादिति यावत् । तृतीयं यथा श्वेतो धावति ( श्वा इतो धावति ) इत्यादि । म् अतिद्रुतोञ्चारितादिकमपीति ( गौ० वृ०५/२/९ ) । [ ख ] अवहिताविकलव्युत्पन्नपरिषत्प्रतिवादिबोधानुकूलोपस्थित्यजनकवाचक वाक्यप्रयोगः ( गौ० वृ० ५|२| ९ ) ( दि० १ ० २२ ) । अत्र च पराज्ञानापादनेन मम जयो भविष्यति इति भ्रमादुक्तिसंभवः ( गौ० वृ० ५/२/९ ) । [ग] परिषत्प्रतिवाद्यबोधप्रयोजकपदप्रयोगः । तच क्लिष्टान्वयमप्रसिद्धार्थकं त्वरितश्चारितमित्यादिरूपम् ( नील० पृ० : ४५ ) अवितत्करणम् – कार्याकार्य विवेक विकलस्येव
लोकनिन्दितकर्मकरणम्
( सर्व० सं० पृ० १७० नकुली ० ) । अवितद्भाषणम् — व्याहतापार्थकादिशब्दोच्चारणम् (सर्व० सं० पृ० १७०
नकुली ० ) ।
९४
I
1
अविद्या - [क] ज्ञानाभावः । अत्र मतभेदेन बहुप्रकाराः सन्ति । विस्तरभयान्नोच्यन्ते । [ ख ] अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या (पात० यो० सू० २।५ ) । [ग] अनात्मनि च देहादावात्मबुद्धिस्तु देहिनाम् | अविद्या ( सर्व०सं०प्र०३६२ पातञ्ज० ) । [घ] यदेव पररूपादर्शनं सैवाविद्या ( सर्व० सं० पृ० ४५८ शांकर ० ) । [ङ ] असत्प्रकाशनशक्तिरविद्या ( सर्व० सं० पृ० ४३९ शांकर ० ) । अविद्या च (वैशेषिकमते ) दूरत्वपित्तदोषेत्यादीन्द्रियदोषजन्यो बुद्धिविशेष: ( अयथार्थबुद्धिः ) ( प्रशस्त० गु० पृ० २३ ) । अविनाभावः – १ व्याप्तिः । यथा कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमोदर्शनान्न न दर्शनात् ( सर्व० बौद्ध ० पृ० १६ ) इत्यादी ग्रन्थे अविनाभावशब्दार्थो व्याप्तिः । २ संबन्ध
१ अदर्शनादिति पदच्छेदः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org