________________
मन्यायकोशः।... संयोगविशेषसंस्कारोभयजन्यम् तथा स्वप्नान्तिकाख्यं ज्ञानमपि (वै० वि० ९।२।८ ) इति । स्वप्नान्तिकं यद्यप्युपरतेन्द्रियग्रामस्य भवति तथाप्यतीतज्ञानप्रबन्धस्य प्रत्यवेक्षणात्स्मृतिरेवेति (प्रशस्त० गु० पृ० २५)। २ केचित्तु स्वप्नमध्ये प्रमाभूतं यज्ज्ञानम् तत् स्वप्नान्तिकम् । यथा
शय्यायां शयानोस्मि इत्यादि इत्याहुः ( वै० उ० ९।२।८ )। स्वभावः-हेत्वन्तरानपेक्षो वस्तुधर्मविशेषः । यथा स्वभावो दुरतिक्रमः
अग्निरुष्णो जलं शीतं शीतस्पर्शस्तथानिलः । केनेदं चित्रितं तस्मात्स्वभावात्तव्यवस्थितिः॥ (सर्व० पृ० १३ चार्वा० ) इत्यादौ स्वभावशब्दस्यार्थः । तत्र प्राणिस्वभावस्तु द्विविधः निसर्गः स्वरूपं चेति। तदुक्तम् बहिहेत्वेनपेक्षी तु स्वभावोथ प्रकीर्तितः । निसर्गश्च स्वभावश्च इत्येष भवति द्विधा ॥ निसर्गः सुदृढाभ्यासजन्यः संस्कार उच्यते । अजन्यस्तु स्वतःसिद्धः
स्वरूपो भाव उच्यते ॥ ( उज्वलदत्त० ) इति । स्वम्-१ [क] समभिव्याहृतपदोपस्थाप्यः पदार्थः (ग० शक्ति०
पृ० ११६-११७ ) । निष्कृष्टार्थस्तु साक्षात्परंपरया वा यः स्वार्थस्य विशेष्यः यश्च स्वसमभिव्याहृतक्रियाकारक' दार्थः तदुभयम् । यथा चैत्रः स्वपुत्रं पश्यति इत्यादी स्वपदार्थः (ग० शक्ति० पृ० १२२ )। • [ख] तद्धटितवाक्यघटकक्रियान्वितः समभिव्याहृतपदोपस्थाप्यः । यथा
चैत्रः स्वपुत्रं पश्यति इत्यादौ स्वपदार्थश्चैत्रः । तद्धटितेत्यत्र तच्छब्देन स्वपदं ग्राह्यम् । क्रियान्वित इत्यन्तेन चैत्रस्य भ्राता स्वपुत्रं पश्यति इत्यादौ स्वशब्देन न चैत्रप्रतीतिः । २ व्यवहारज्ञास्तु स्वकीयम् धनादि
इत्याहुः ।.३ आत्मा। ४ ज्ञातिः । स्वयमुक्तिः-स्वयमुक्तिरनिर्दिष्टः स्वयमेवैत्य यो वदेत् । सूचीत्युक्तः स
शास्त्रेषु न स साक्षित्वमर्हति ॥ ( मिताक्षरा अ० २ श्लो० ६९)। स्वरः-१ उदात्तानुदात्तस्वरितरूपो वर्णोच्चारणयत्नविशेषः । २ व्यञ्जनवर्णभिन्ना अकारादयो वर्णाः इति शाब्दिका आहुः। एषामचामुदात्तादिस्वरवत्त्वात् स्वरपदाभिधेयता । अत्र शिक्षा उदात्तश्चानुदात्तश्च स्वरितश्च स्वरात्रयः । ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org