________________
न्यायकोशः। इति । ३ तात्रिकास्तु प्राणादिवायोापारविशेष इत्याहुः । ४ भिषजस्तु प्रकुपितवायोापारविशेष इत्याहुः (सुश्रुते )। ५ गायकास्तु निषादादयस्तत्रीकण्ठोत्था गानजध्वनय इत्याहुः । ते च स्वराः सप्त षड़ ऋषभगान्धारौ मध्यमः पञ्चमस्तथा । धैवतश्च निषादश्च स्वराः सप्त प्रकीर्तिताः ॥ (भरतः ) ( अमरः ॥७१) इति । तत्र निषादादिस्वराणां प्राणिविशेषस्वरतुल्यता नारदोक्ता यथा षडं रौति मयूरो हि वृषो नर्दति चर्षभम् । अजा विरौति गान्धारं क्रौञ्चो नर्दति मध्यमम् ॥ पुष्पसाधारणे काले कोकिलो रौति पश्चमम् । अश्वश्च धैवतं रौति निषादं रौति कुञ्जरः ॥ इति ( अमर० टी० )। स्वराणामुत्पत्तिस्थानादिकं च भरतशास्त्रादौ विज्ञेयम् । ६ केचिच्छकुनज्ञास्तु इष्टानिष्टफलसूचको नासिकानिर्गतो वायोर्व्यापारविशेष इत्याहुः । ७ मध्वाचार्यास्तु स्वरतेस्तु स्वरः विष्णुः इत्याहुः ( तैत्ति० शिक्षा० मध्वभा० पृ० १ )। स्वरसः-१ विवादशून्यत्वम् । यथा घटत्वेन घटो नास्ति इति प्रत्ययस्य
विवादशून्यत्वम् (ग, चतुर्द० खण्डन० पृ० ७२ )। अत्र च विवादविषयस्तु घटत्वेन पटो नास्ति इत्याकारको व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावविषयकः प्रत्ययः इति बोध्यम् (व्यधि० अभा० खण्डन०)। २ स्वाभिप्रायः । यथा वाक्यादौ रचनाभङ्गीविशेषरूपः । ३ भिषजस्तु क्वाथः इत्याहुः । अत्रोक्तं वैद्यके सद्यः क्षुण्णादाद्रव्याद्वस्त्रयवादिपीडनात् । यो रसस्त्वभिनिर्याति स्वरसः स प्रकीर्तितः ॥ ( वाच० ) इति ।
४ अन्ये तु शिलापिष्टकल्कविशेष इत्याहुः ( शब्दर० ) ( वाच० )। स्वरुः-१ [क] छिद्यमानस्य यूपस्य यः प्रथमं पतितः शकलः स स्वरुः
(जै० न्या० अ० ४ पा० २ अधि० १)। [ख] स्वरुः काष्ठशकलम् (जै० सू० वृ० अ० ४ पा० २ सू० १)। २ पश्वङ्गम्
(जै० न्या० अ० ४ पा० ४ अधि० १०)। स्वरूपम्-१ स्वात्मकः पदार्थः । यथा घटस्वरूपं द्रव्यम् इत्यादौ स्वरूप___ शब्दस्यार्थः । काव्यज्ञास्तु २ स्वभावविशेषः ( अमरः १ नाट्य० ३८) ...३ पण्डितः ४ सुन्दरश्च इत्याहुः ( अमरः २।३।१३१)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org