________________
न्यायकोशः। तार्किकाणां मतमेतत् । तन्मते प्रत्येकं तत्तदर्थेषु गृहीतशक्तिकान्येव पदान्याकाङ्क्षादिसहकृतया तत्तत्पदवृत्त्यैव ( शक्त्या लक्षणया वा ) परस्परान्वितं विशिष्टमेकमर्थं बोधयन्ति । विशिष्टार्थबोधने अतिरिक्ताया वाक्यशक्तेरपेक्षा नास्तीति भावः । अयमेव वाक्यार्थबोध इति शाब्दबोध इति चोच्यते । किं च ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादौ तप्रत्ययः प्रकृत्यर्थोपरक्तां भावनामभिधत्त इति सिद्धे व्युत्पत्तिमभ्युपगच्छतां
भट्टाचार्याणां सिद्धान्त इति विज्ञेयम् ( सर्व० पृ० २८६ जैमि० )। अभीष्टत्वम-स्वकर्तव्यताप्रयोजकेच्छाविषयत्वम् ( मू० म० १ )। यथा
सुखस्याभीष्टत्वम् । अभेदः तादात्म्यम् । तच्च स्ववृत्त्यसाधारणधर्मः । यथा नीलो घटः
इत्यादौ घटे तन्नीलत्वरूपं तादात्म्यम् ( ग० व्यु० १ )। अभ्यर्थना-अधीष्टवदस्यार्थीनुसंधेयः (वै० सा० द० १३१) । अधीष्ट
शब्दस्तु लिङ्शब्दव्याख्यानावसरे व्याख्यास्यते ।। अभ्यासः-१ [क] पुनःपुनः संशीलनम् ( सर्व० पृ० १२४ रामा० )। [ख] स्थिती यत्नोभ्यासः। प्रकाशप्रवृत्तिरूपवृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठः परिणामविशेषः स्थितिः । तन्निमित्तीकृत्य यत्नः पुनः पुनस्तथात्वेन चेतसि निवेशनमभ्यासः ( सर्व० सं० पृ० ३६६ पातञ्ज० )। [ग] पौनःपुन्यम्। यथा समाधिविशेषाभ्यासात् (गौ० सू० ४।२।३६) इत्यादौ विषयान्तरानभिष्वङ्गस्याभ्यासः (गौ० वृ० ४।२।३६ )। [५] संस्कारबाहुल्यम् । [6] दृढतरसंस्कार इति केचित् (गौ० वृ० ३।२।४२)। [च] एकप्रकारा असदुक्तिरभ्यास इति मध्वाचार्यानुयायिनो वेदान्तिनः। [छ] समाने विषये ज्ञानानामभ्यावृत्तिः (वात्स्या० ३।२।४२ )। [ज एकविषयानेकविज्ञानोत्पादोभ्यासः (न्या० वा०)।
२ विहितयोर्द्वयोः पूर्वोभ्यास इति शाब्दिका वदन्ति । अभ्यासदशा-[क] विशेषदर्शनाधिकरणकालः । [ख] प्राथमिकज्ञान
समानाकारज्ञानान्तराधिकरणकालः । यथा द्वितीयादिजलज्ञानकालः । अभ्युपगमः-१ निश्चयविशेषः (मू० म० १)। २ स्वीकारः । यथान्या. को० १०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org