________________
१०३४
न्यायकोशः। सृष्टिरित्यभिधीयते ( सर्व० सं० पृ० १०९ रामानु० )। ३ सृष्टिशब्दोपेता मन्त्रा यासामिष्टकानामुपधाने विद्यन्ते ता इष्टकाः सृष्टय उच्यन्ते।
यथा सृष्टीरुपदधाति ( जै० न्या० अ० १ पा० ४ अधि० १७ )। सेकः-[क] द्रवद्रव्यक्रियानुकूलव्यापारः । यथा वृक्षायोदकमासिञ्चति ___ इत्यादौ सिन्धात्वर्थः ( ग० व्यु० का० ४।९४ )। [ख] क्षरणम् -- इति कश्चिदाह (वाच० )। सेना-तत्तद्गजाश्वादिसमुदायः । यथा सेनानिवेशान् पृथिवीक्षितोपि जग्मुः
(रघु० ७.२ ) इत्यादौ सेनाशब्दस्यार्थः । अत्र सेनात्वं च अनियतदिग्देशसंबन्धिषु गजतुरगस्यन्दनेषु परप्रत्यासत्त्युपगृहीतेषु अवधारितानवधारितेयत्तषु वर्तमाना बहुत्वसंख्या (न्या० वा० १११।१४ पृ० २९ )। अथ वा तत्तदश्वादिविषयकज्ञानविषयत्वम् ( त० प्र०
ख० ४ पृ० ५०)। सेवनम्-१ भजनम् । आराधनम् । अत्रेदं विज्ञेयम् । वैष्णवमते जीवस्य
मोक्षदशायामपि जीवपरमात्मनोः सेव्यसेवकभावो वर्तत एव । तदानीमपि तयोर्भेदस्य सत्त्वात् इति । सेवाशब्दस्याप्ययमेवार्थः । सा च सेवा अङ्कननामकरणभजनभेदात्रिविधा (सर्व० सं० पृ० १३७ पूर्णप्र०)।
२ आश्रयणम् । ३ उपभोगः । सोपपदा-सिता ज्येष्ठे द्वितीया तु आश्विने दशमी सिता। चतुर्थी द्वादशी -- माघे एताः सोपपदाः स्मृताः ॥ ( पु० चि० पृ० ४४२ )। सौत्रान्तिकः-( बौद्धः ) तदर्थतन्मते च बौद्धशब्दव्याख्याने (पृ० - ६०९-६१० ) दृश्ये। स्कन्धः-व्यणुकादयः स्कन्धाः ( सर्व० सं० पृ० ७२ आहे. )। स्तब्धीभावः-अहमाकारवृत्त्यन्यवृत्तिसामान्याभावः (न्या०र० पृ०२०२)। स्तुतिः-१ [क] गुणवत्तया ख्यापनम् (चि० १ पृ० १०२ )। यथा ... निर्विघ्नसमाप्तिकामो देवतास्तुतिमाचरेत् इत्यादौ ग्रन्थे स्तुतिशब्दार्थः .. (चि० मङ्ग. १ पृ० १०० ) ( वै० सा० द० पृ० १)। उत्कर्ष- वत्तया ज्ञानानुकूलः शब्दः इत्यर्थः । तेन व्यापारान्तरे तादृशि नाति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org