________________
न्यायकोशः। शाब्दिकास्तु सूत्रलक्षणमाहुः संज्ञा च परिभाषा च विधिनियम एव च । अतिदेशोधिकारश्च षड्विधं सूत्रलक्षणम् ॥ इति । पाणिन्यादिप्रणीतानि व्याकरणसूत्राणि तु वेदाङ्गान्येव । न तु शास्त्रीयसूत्रषट्वान्तर्भूतानि । एवम् आश्वलायनापस्तम्बादिमहर्षिप्रणीतानि धर्मगृह्यश्रौतसूत्राणि बहूनि सन्ति । २ नाटकज्ञास्तु नाटकोपकरणं प्रस्तावः । यथा सूत्रधारः
इत्यादौ सूत्रशब्दस्यार्थ इत्याहुः । ३ तन्तुः इति काव्यज्ञा आहुः । सूनृतव्रतम्-प्रियं पथ्यं वचस्तथ्यं सूनृतं व्रतमुच्यते ( सर्व० सं० पृ०
६५ आहे.)। . सङ्का-शब्दवती रत्नमाला ( कठोपनिषत् रङ्गरामानुज पृ० ३७ प०१७)। सृष्टिः-१ उत्पत्त्यनुकूलव्यापारविशेषः । यथा ससर्ज भगवानादौ त्रीन
गुणान् प्रकृतेः परः । महत्तत्त्वं ततो विष्णुः सृष्टवान् ब्रह्मणस्तनुम् ।। महत्तत्त्वादहंकारं ससर्ज शिवविग्रहम् । दैवान् देहान् मनः खानि खं च स त्रिविधात्ततः ॥ आकाशादसृजद्वायुं वायोस्तेजो व्यजीजनत् । तेजसः सलिलं तस्मात् पृथिवीमसृजद्विभुः ॥ ततः कूटस्थमसृजद्विधि ब्रह्माण्डविग्रहम् । तस्मिंस्तु भगवान भूयो भुवनानि चतुर्दश ॥ ( मणिमञ्जरी स० १ श्लो० २-५ ) इत्यादौ सृज्धात्वर्थः सृष्टिः। स च व्यापारो जगदुत्पत्तावीश्वरेच्छारूपः। घटाद्युत्पत्तौ तु कुलालादीनां कर्मादिः । अत्र तदैक्षत बहु स्यां प्रजायेय ( छान्दो० उ० ६।२।३ ) तत्सृष्ट्वा तदेवानुप्राविशत् (तैत्ति० उ० २।६।१ ) इत्यादिश्रुतयोनुसंधेयाः । मनुराह ततः स्वयंभूभगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादि वृतौजाः प्रादुरासीत्तमोनुदः ॥ सोभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । अप एवं ससर्जादौ तासु बीजमवासृजत् ॥ ( मनु० अ० १ श्लो० ६-८) इत्यादि । पौराणिका नवविधं सर्ग जगुः सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु यः । कालद्रव्यगुणैरस्य त्रिविधः प्रतिसंक्रमः ॥ (भाग० स्क० ३ अ० १० ) इत्यादि । मत्स्यपुराणे च मत्स्य उवाच तपश्चचार प्रथमममराणां पितामहः । आविर्भूतास्ततो वेदाः साङ्गोपाङ्ग‘पदक्रमाः॥ पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् । नित्यं शब्दमयं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org