________________
न्यायकोशः।
१०२५ व्याख्यानावसरे संपादितमेव इति । ३ बुद्धिसत्त्वस्य परिणामविशेषः इति सांख्या आहुः । ४ निद्रा इति केचिदाहुः । ५ स्वर्गः इति मीमांसका आहुः । ६ सुखकरम् । ७ सुखी च इति काव्यज्ञा आहुः । ८ वृद्धिनामौषधिविशेषः इति भिषज आहुः । ९ वरुणपुरी इति पौराणिका आहुः। न्यायमते सुखं चतुर्विधम् वैषयिकम् आभिमानिकम् मानोरथिकम् आभ्यासिकं चेति । तत्र आद्यं विषयसाक्षात्कारजन्यम् । द्वितीयं राज्याधिपत्यपाण्डित्यगर्वादिजन्यम् । तृतीयं विषयध्यानजन्यम्। तुरीयं च सूर्यनमस्कारायासादिजन्यं लाघवरूपम् ( सि० च० ) इति । मीमांसकमते च सुखं द्विविधम् सांसारिकम् पारमार्थिकं च । तत्राद्यम् प्रयत्नोत्पाद्यं साधनाधीनं सुखम् । द्वितीयं तु स्वर्गः इति । वेदान्तिमते च सुखं द्विविधम् नित्यम् जन्यं च । तत्र विषयसंपर्काद्वैषयिकं सुखं जन्यम् । ब्रह्मस्वरूपं सुखं तु नित्यम् इति । तदेतद्वेदान्तिमायावादिमतम् मुक्तिवादे मणिकृता निराकृतम् । तत्र न च नित्यसुखाभिव्यक्तिर्मुक्तिः इत्युपक्रम्योक्तम् स्वप्रकाशसुखात्मकब्रह्मणो नित्यत्वे 'मुक्तसंसारिणोरविशेषप्रसङ्गः । पुरुषप्रयत्नं विना तस्य सत्त्वात् । अपुरुषार्थत्वाच्च । अविद्यानिवृत्तिः प्रयत्नसाध्या इति चेत् । अविद्या यदि मिथ्याज्ञानम् अर्थान्तरं वा उभयथापि सुखदुःखाभावसाधनेतरत्वेन तन्निवृत्तेरपुरुषार्थत्वम् (चि० २ परिशिष्ट० मुक्ति० पृ० ४६-४७ ) इति । दुःखध्वंसस्यैव परमप्रयोजनत्वम् स एव मोक्षः ( चि० २ परिशि० मुक्ति० पृ० ४० ) इति च । पातञ्जलास्तु वैषयिकसुखानां परिणामदुःखादिभिः दुःखत्वमेव वैराग्याथ मन्यन्ते । अत्र सूत्रम्. परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच दुःख
मेव सर्व विवेकिनः ( पात० पा० २ सू० १५) इति । सुगतः-१ बुद्धः । २ सुष्ठ गतियुक्तः ( अमरः ३।४।२)। सुतराम्-(अव्ययम् ) अवधारितार्थस्यातिशयौचित्यम् । यथा धेन्वा तद.
ध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः ( रघु० स० २ श्लो० ५२ ) इत्यादौ सुतराम् इत्यस्यार्थः । अत्र कातराक्ष्या धेन्वा दृश्यमानत्वेन दयालुत्वस्यातिशयौचित्यम् इति विज्ञेयम् । अत्र व्याकरणम् १२९ न्या• को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org