________________
१०२०
न्यायकोशः। सिद्धान्तः-१ [क] तत्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः (गौ०
१।१।२६ )। समुदितार्थश्च तत्रार्थसंस्थितिस्तत्रसंस्थितिः । अधिकरणा. नुक्तार्थसंस्थितिरधिकरणसंस्थितिः । अभ्युपगमसंस्थितिरनवधारितार्थ
परिग्रहः । तद्विशेषपरीक्षणायाभ्युपगमसिद्धान्तः ( वात्स्या० १।१।२६)। अथ वा तत्रं शास्त्रं तदेवाधिकरणं ज्ञापकतया यस्य तादृशस्य योभ्युपगमस्तस्य समीचीनतया असंशयरूपतया स्थितिः इति । अत्र अभ्युपगम्यमानोर्थः सिद्धान्तः इति भाष्यम् । अभ्युपगमव्यवस्था सिद्धान्तः । अभ्युपगमः इदमित्थंभूतं वा इति न्यायवार्तिकटीका ( गौ० ० १।१।२६) (न्या० वा० १ पृ० १७ )। अत्रेयं व्युत्पत्तिः सिद्धस्य संस्थितिः
सिद्धान्तः इति । संस्थितिरित्थंभावव्यवस्था धर्मनियमः ( वात्स्या० .. १।१।२६ अवतर० पृ० ४७ )। [ख] शास्त्रितार्थनिश्चयः (गौ०
वृ० १।१।२६)। शास्त्रप्रतिपादितार्थनिश्चय इत्यर्थः । [ग] प्रामाणिक. त्वेनाभ्युपगतोर्थः (त० दी० पृ० ४३ ) ( त० भा० पृ० ४२ )
( सर्व० पृ० २३८ अक्ष०) । तथा चोक्तं तार्किकरक्षायाम् अभ्युपेतः प्रमाणैः स्यादाभिमानिकसिद्धिभिः । सिद्धान्तः सर्वतत्रादिभेदात्स च चतुर्विधः ॥ (ता०र० श्लो० ५८ ) इति । [घ ] तत्तच्छास्त्रसिद्धार्थः (दि. १ )। तत्रभेदात्तु खलु स चतुर्विधः सर्वतत्रसंस्थितिः प्रतितत्रसंस्थितिः अधिकरणसंस्थिति: अभ्युपगमसंस्थितिश्च इति ( गौ० १।१।२७ ) ( त० भा० पृ० ४२)। २ अबाधितार्थः ( म०प्र० पृ० ३)। यथा न्यायसिद्धान्तमञ्जरी इत्यादी सिद्धान्तशब्दस्यार्थः (न्या० म० पृ० १)। ३ मीमांसकास्तु पश्चावयवयुक्ताधिकरणस्य चरमोङ्गविशेषः सिद्धान्त इत्याहुः। ४ ज्योतिषज्ञास्तु ज्योतिःशास्त्रग्रन्थविशेषः । यथा सूर्यसिद्धान्तसोमसिद्धान्तादिः इत्याहुः। तल्लक्षणमुक्तम् त्रुट्यादिप्रलयान्तकालकलनामानप्रभेदः क्रमाञ्चारश्च द्युसदां द्विधा च गणितं प्रश्नास्तथा सोत्तराः। भूधिष्ण्यग्रहसंस्थितेश्च कथनं यत्रादि यत्रोच्यते सिद्धान्तः स उदाहृतोत्र गणितस्कन्धप्रबन्धे बुधैः ॥ ( सि० शि० ) इति । ५ वादिजनास्तु प्रमाणाधुपन्यासेन पूर्वपक्षनिरासकः सिद्धपक्षस्य स्थापनरूपो वाक्यस्तोम इत्याहुः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org