________________
१००६
न्यायकोशः ।
इ
त्सा २ इ वा २३४
वीतये गुणानो हव्यदातये । नि होता सत्सि गानं च ओनाइ आयाही ३ वीइतोया २ हव्यदातो २ इ तोया २ इ ना इहोतासा २३ औहोवा ही २३४ षी इति ( छन्द आर्चिकः १ | १|१|१ ) । अत्र प्रमाणम् ऋच्यध्यूढः साम गीयते ( छान्दो० उ० १।६।१ ) । तस्मात्तिसृभिः स्तुवन्ति तिसृभिरुद्रायन्ति तिसृभिर्हि साम संमितम् ( ऐतरे० ब्रा० ३।२३ ) । इत्यादि । ३ नीतिशास्त्रज्ञास्तु राज्ञ उपायविशेष इत्याहुः । इदं साम द्विविधम् तथ्यम् अतथ्यं च । तत्र तथ्येन सानां साधुजनः साध्यः । अतथ्यं तु सामासाधुषु प्रयोक्तव्यम् ( मत्स्यपु० अ० २२१ ) इति । अधिकं तु शुक्रनीतिपरिशिष्टादौ विज्ञेयम् । ४ शत्रुवशीकरणो- पायः इति मात्रिका आहुः । ५ पशुबन्धनरज्जुः । ६ प्रियवाक्यादिना सान्त्वनं च इति काव्यज्ञा आहुः ( वाच० )
I
सामग्री - कार्या योगव्यवच्छिन्नः कारणसमुदाय: । यथा प्रत्यक्षस्य सामग्री इन्द्रियसंनिकर्षादिः । अनुमितेः सामग्री व्याप्तिज्ञानपरामर्शादिः । यथा वा घटादिकार्यस्य सामग्री कुलालदण्डचक्रादिः । पटादिकार्यस्य च कुविन्दतन्तु तुरीयसंयोगादिः | अत्रेदं विज्ञेयम् । समाने विषये प्रत्यक्षानुमिति - सामग्र्योर्मध्ये प्रत्यक्षसामग्री प्रबला । भिन्नविषये तु अनुमितिसामग्री प्रबला । समानविषये प्रत्यक्ष शाब्दसामग्र्योर्मध्ये प्रत्यक्ष सामग्री प्रबला । भिन्नविषये तु शाब्दसामग्री प्रबला । समानविषये अनुमितिशाब्दसामग्र्योर्मध्ये शाब्दसामग्री प्रबला । भिन्नविषये तु अनुमितिसामग्री प्रबला । मानसलौकिकप्रत्यक्षसामग्र्योर्मध्ये लौकिकप्रत्यक्ष सामग्री प्रबला | मानस सामग्री तु सर्वापेक्षया दुर्बला । परं तु यदा फलविषयिणी - च्छास्ति तदा तत्रत्या दुर्बलापि सामग्री प्रबला भवति इति विज्ञेयम् ( त० प्र० ४ ) । समाने विषये प्रत्यक्षानुमितिसामग्र्योर्मध्ये प्रत्यक्षसमग्री प्रबला यथा यत्र पर्वतादौ वह्नयादिप्रत्यक्ष निकायाश्चक्षुः संनिकर्षोदिघटित सामग्र्याः तत्रैव वह्नयनुमितिजनिकायाः परामर्शादिघटित - सामग्र्याश्च युगपत्सत्त्वे प्रबलेन दुर्बलस्य बाधः इति न्यायेन पूर्वोक्तप्रत्यक्ष
Jain Education International
For Personal & Private Use Only
बर्हिषि इत्यस्या ऋचो
तोया २ इ गृणानो
www.jainelibrary.org