________________
न्यायकोशः। पारिमाण्डल्यभिन्नानां पदार्थानां साधयं भवति । कार्यत्वानित्यत्वे कारणवतामेव साधर्म्यं भवतः । आश्रितत्वं नित्यद्रव्यभिन्नानां पदार्थानां साधयं भवति । अत्र आश्रितत्वं च सर्वाधारतानियामकसंबन्धान्यसंबन्धेन वृत्तिमत्त्वम् । तेन काले नातिव्याप्तिः (ल० व०)। निर्गुणत्वं क्रियाशून्यत्वं च गुणादिषट्कस्य । निर्गुणत्वमित्यस्य गुणवदवृत्तिधर्मवत्त्वम् इत्यर्थः । अत्रेदमधिकं बोध्यम् । गुणादिषट्कस्य संख्यां विनापि धीविशेषविषयत्वमादायकत्वादिप्रतीतेस्तद्व्यवहारस्य चोपपत्तिः कर्तव्या इति ( त० व० )। गुणाधिकरणावृत्तिगुणावृत्तिधर्मवत्त्वं कर्मप्रभृतीनां पश्चानाम्। सामान्यशून्यत्वं सामान्यादीनां चतुर्णाम् । तदर्थश्च समवायसंबन्धावच्छिन्नप्रतियोगिताकजातिसामान्याभाववत्त्वम् । सत्त्वाश्रयावृत्तिजात्यवृत्तिधर्मवत्त्वं विशेषादित्रयाणाम् । प्रतियोगित्त्रानुयोगित्वान्यतरसंबन्धावच्छिन्नसमवायनिष्ठावच्छेदकताकभेदवत्त्वं समवायाभावयोः । भावत्वं द्रव्यादिषट्कस्य । अत्र भावत्वं च समवाय सामानाधिकरण्य एतदन्यतरसंबन्धेन सत्तावत्त्वम् (दि. १११ अभावनि० पृ० ४१) ( ल० व० )। अनेकत्वे सति भावत्वम् समवायित्वं च द्रव्यादिपञ्चकस्य । अनेकत्वे सतीत्यस्य अनेकभाववृत्तिपदार्थविभाजकोपाधिमत्त्वम् इति फलितोर्थः ( मु० १ पृ० ४६) । समवायित्वमित्यस्यार्थश्च समवायसंबन्धेन संबन्धित्वम् । तेन सामान्यादौ नाव्याप्तिः (मु० १ पृ० ४६ )। अथ वा समवेतवृत्तिपदार्थविभाजकोपाधिमत्त्वम् (ल. व० पृ० ३)। समवेतसमवेतत्वं द्रव्यादिचतुष्टयस्य । तच्च समवेतसमवेतवृत्तिपदार्थविभाजकोपाधिमत्त्वम् ( ल० व० ) ( दि० गु० १ पृ० ४६) । समवायेन सत्तावत्त्वम् कारणत्वं च द्रव्यादित्रयस्य । अत्र भाष्यम् । द्रव्यादीनां त्रयाणामपि सत्तासंबन्धः सामान्यविशेषवत्त्वम् स्वसमवायः अर्थशब्दाभिधेयत्वम् धर्माधर्मकर्तृत्वं च ( प्रशस्त० पृ०३) इति। नित्यानित्योभयवृत्तिसत्ताभिन्नजातिमत्त्वम् कर्मावृत्तिजातिमत्त्वं वा द्रव्यगुणयोः । असमवायिकारणत्वं गुणकर्मणोः । समवायिकारणत्वं द्रव्यस्य । तत्र द्रव्यत्वम् गुणवत्त्वं च पृथिव्यादीनां नवानां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org