________________
न्यायकोशः। योजना। तदेव दर्शयामः- केवलदेवदत्ताभावाद्दण्डविशिष्टदेवदत्ताभावोतिरिक्तः । एकसत्त्वेपि द्वौ न स्तः इति प्रतीत्या द्वित्वावच्छिन्नाभावः संयोगेन घटवति भूतले समवायसंबन्धेन घटाभावः तत्तद्भुटाभावा(टत्वावच्छिन्नप्रतियोगिवाकसामान्याभावश्चातिरिक्तः । एवमन्योन्याभावभेदोपि बोध्यः । अत्यन्ताभावाभावः ध्वंसप्रागभावः प्रागभावध्वंसश्च नातिरिक्तः । अपि तु प्रतियोगिस्वरूप एवेति प्राश्चः । नव्यास्तु तत्रात्यन्ताभावाभावोतिरिक्त एव । तृतीयाभावश्च प्रथमाभावरूप इति नानवस्थेति प्राहुः । अन्योन्याभावाभावस्तु स्वप्रतियोगिभेदप्रतियोगितावच्छेदकरूप इति बोध्यम् । सौन्दडोपाध्यायः घटत्वेन पटो नास्ति इति प्रतीत्या व्यधिकरणधर्मावच्छिन्नाभावं स्वीकरोति । इतरे नैयायिकास्तु तं न स्वीकुर्वन्ति । किं तु घटत्वेन पटो नास्ति इति प्रतीतौ पटवृत्तिघटत्वाभावमेव विषयं केवलान्वयिनं मन्यन्ते। यस्मिन्भूतलात्मकेधिकरणे घटो नास्तीत्यादिप्रत्ययस्तस्मात् केवलाधिकरणादेव नास्ति इति व्यवहारोपपत्तावभावो न पदार्थान्तरम् किं त्वधिकरणात्मक एवेति प्राभाकरा आहुः (त० दी.) (मु० ) (सि० च० ) (न्या० म०)। अत्रेदं बोध्यम्-प्रागभावस्योत्तरावधिकत्वम् । प्रध्वंसस्य पूर्वावधिकत्वम् । अन्योन्याभावस्य प्रतियोगिसमानाधिकरणत्वम् । अत्यन्ताभावस्य तु त्रितयवैधर्म्यम् । अतश्चतुर्थोयमभावः (वै० उ० ९।१।५)। अत्यन्ताभावोन्योन्याभावश्च प्रत्येकं द्विविधः। एकमात्रपर्याप्तवृत्तिकधर्मावच्छिन्नप्रतियोगिताकः व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकश्च । तत्राद्यो यथा घटत्वावच्छिन्नाभावः । घटत्वादेः प्रत्येकमपि पर्याप्तत्वात् । एकत्रापि अयं घटः इति घटत्वप्रतीतेः ( म० प्र० १३)। द्वितीयः एकघटवति द्वित्वावच्छिन्नाभावः ( न्या० म० १।१२ ) । घटवति घटपटौ न स्तः एकघटवति न घटौ घटो न घटपटौ एको न द्वौ इति प्रतीतिभ्य एकघटवति द्वित्वावच्छिन्नोभयात्यन्ताभावस्य एकस्मिन्नुभयान्योन्याभावस्य च सत्त्वात् (न्या० म० १।१२) (म० प्र० १३) । अन्येपि केचि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org