________________
९९०
न्यायकोशः ।
इति । सांख्यमते तु बुद्धेः साक्षी पुरुषः । अत्र सूत्रम् साक्षात्संबन्धात साक्षित्वम् ( सांख्य० अ० १ सू० १६१ ) । अत्रार्थे पाणिनिसूत्रम् साक्षाद्रष्टुरि संज्ञायाम् ( पाणि० ५।२ । ९१ ) इति । अत्रायं विवेकः । सुषुप्त्याद्यबस्थात्रयसाक्षित्वं तु सांख्यमते बुद्धिनिष्ठ सुषुप्त्यादित्रयद्रष्टृत्वमात्रं पुरुषे ( सांख्य० अ० १ सू० १४८ ) ( सांख्य० भा० १।१६१ ) । मायावादिमते तु तादृशबुद्धिवृत्तीनां प्रकाशनम् ( वेदा० प० ) इति । तदुक्तम् जाग्रत् स्वप्नः सुषुप्तं च गुणतो बुद्धिवृत्तयः । तासां विलक्षणो जीवः साक्षित्वेन व्यवस्थितः ॥ ( सांख्य० भा० अ० १ सू० १४८ ) । मध्वमतानुयायिनस्तु स्वप्रकाशात्मस्वरूपोनुभवः साक्षी इत्याहुः ( वादावली पृ० २२ ) । व्यवहारशास्त्रज्ञास्तु विवादविषयप्रमाता साक्षी । तत्स्वरूपमुक्तं मनुना समक्षदर्शनात्साक्ष्यं श्रवणाश्चैव सिद्ध्यति ( मनु० अ० ८ श्लो० ७४ ) इति । साक्षिप्रयोजनमुक्तं नारदेन संदिग्धेषु तु कार्येषु द्वयोर्विवदमानयोः । दृष्टश्रुतानुभूतत्वात्साक्षिभ्यो व्यक्तिदर्शनम् ॥ ( वीरमित्रो० अ० २ पृ० १४२ ) । गौतमेनाप्युक्तम् विप्रतिपत्तौ साक्षिनिमित्ता व्यवस्था इति । स च साक्षी द्विविधः कृतः अकृतश्च । तत्राद्यः साक्षित्वेनार्थिप्रत्यर्थिभ्यां निरूपितः । द्वितीयस्तु ताभ्यामनिरूपितः । पुनश्च कृतस्य लिखितस्मारितयदृच्छाभिज्ञगढोत्तरसाक्षिभेदेन पञ्चविधत्वम् । अकृतस्य च ग्रामादिभेदेन षड्विधत्वम् । एवं चैकादशविधाः साक्षिणः इत्याहुः । तथा चोक्तं नारदेन ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम् । कार्येष्वधिकृतो यः स्यादर्थिना प्रहितश्च यः ॥ कुल्याः कुलविवादेषु विज्ञेयास्तेपि साक्षिण: ( वीरमित्रो० अ० २ पृ० १४४ ) इति । अत्राधिकं तु नारदोक्तं वीरमित्रोदयादौ द्रष्टव्यम् ।
सादृश्यम् - [क] असाधारणान्यतद्गतबहुधर्मवत्त्वम् ( चि० ३ पृ० ३-४ ) । यथा चन्द्रवन्मुखम् घटसदृशः पटः इत्यादौ मुखादावाह्लादकत्वादिना चन्द्रादिसादृश्यम् (मु० १ ) ( चि० ३ पृ० ४ ) । तदुक्तम् सामान्यान्येव भूयांसि गुणा - ( तुल्या) वयवकर्मणाम् । भिन्नप्रधानसामान्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org