________________
भ्यायकोशः। सहावस्थायित्वम्-एकदेशैकक्षणावच्छिन्नसामानाधिकरण्यम् । यथा घट
पटयोआनेच्छयोश्च सहावस्थायित्वम् । सहितत्वम्- साहित्यम् । सहृदयः-१ प्रशस्तचित्तः। यथा व्यासगौतमकणादादयः सहृदयाः ।
२ आलंकारिकास्तु काव्यार्थभावनाधीनपरिपक्कबुद्धिः। यथा काव्यं यथायोगं कवेः सहृदयस्य च यश आनन्दादि करोति (काव्यप्र० ११२) इत्यादौ परिष्कुर्वन्त्यर्थान् सहृदयधुरीणाः कतिपये ( रसगङ्गाधरः )
इत्यादौ च सहृदयशब्दस्यार्थ इत्याहुः । सांकर्यम्-१ ( दोषः ) संकरः । २ एकत्र मेलनम् इति पदार्थविज्ञानवन्त
आहुः। सांख्यम्-१ सम्यग्दर्शनम् । यथा एषा तेभिहिता सांख्ये बुद्धिोंगे त्विमां
शृणु ( गीता० २।३९) इत्यादौ सांख्यशब्दस्यार्थः । तदुक्तम् शुद्धात्मतत्त्वविज्ञानं सांख्यमित्यभिधीयते (व्यासस्मृतिः ) (गीता मध्वभा० अ० २ श्लो० ३९ ) इति । २ [क] सम्यग्दर्शनप्रतिपादकं शास्त्रम् । यथा देवहूती प्रति भगवतोपदिष्टं सांख्यदर्शनम् ( भक्तियोगः ) (भाग० स्क० ३ अ० २६-२७ )। अत्रार्थे व्युत्पत्तिः संख्यायते इति संख्या सम्यग्ज्ञानम् । तत्संबन्धि सांख्यम् (अण) इति । एतत्सांख्यस्य प्रवर्तको देवहूतीपुत्रः श्रीभगवदवतारः कपिलः श्रीमद्भागवतादौ प्रसिद्धः। तदुक्तम् कपिलस्तत्त्वसंख्याता भगवानात्ममायया । जातः स्वयमजः साक्षादात्मप्रज्ञप्तये नृणाम् ॥ ( भाग० स्क० ३ अ० २५ श्लो० १) इति । अत्रोक्तम् पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचासुरये सांख्यतत्त्वग्रामविनिर्णयम् ॥ (भाग० स्क० १ अ० ३ ) इति । अन्यच्च सांख्यं संख्यात्मकत्वाच्च कपिलादिभिरुच्यते (मात्स्यपु० अ० ३) इति । [ख] सांख्योक्तो योगः । भगवदुक्तो योगस्तु योग आध्यात्मिकः पुंसामतो निःश्रेयसाय मे । अत्यन्तोपरतियंत्र दुःखस्य च सुखस्य वै ॥ (भाग० ३।२५।१३ ) इत्यादिना ग्रन्थेनोक्त इति विज्ञेयम् । एवम् पतञ्जलिप्रणीतस्य योगशास्त्रस्यैकाध्यायात्मकपादचतुष्टयस्यापि सांख्य१२४ न्या. को.. .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org