________________
न्यायकोशः ।
९८३
पृ० ९१ ) ( ल० म० ) । अथ वा साहित्यं सहभावः । स च सामानाधिकरण्यम् । यथा पत्न्या सहाग्निमादध्यात् घटेन सह पटवगृहम् इत्यादौ सहशब्दार्थः । अत्र पत्नीकर्तृकस्यान्याधानस्यालौकिकत्वेन तत्समानकालीनत्वस्य प्रापयितुमशक्यत्वात् सामानाधिकरण्यरूपसहभावमात्रं सहशब्दार्थः स्वीकृतः ( श० प्र० श्लो० ९४ टी० पृ० १२१ ) । [ख] समभिव्याहृतपदोपस्थाप्यक्रियाकालः । तस्य क्रियान्वयन नामार्थ एवान्वयः । तादृशकालविशिष्ट नामार्थे क्रियान्वये च क्रियायामपि तादृशकालावच्छिन्नत्वं भासते । उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयस्य व्युत्पत्तिसिद्धत्वात् । अतः क्रियाद्वयसमानकालीनत्वलाभः ( ग० व्यु० कार० ३ पृ० ९० ) इति । एवम् आलापाद्गात्रसंस्पर्शान्निश्वासात्सहभोजनात् (स्मृतिः) इत्यत्र एकपतिः सहशब्दार्थः । कचिच्च याजनं योनिसंबन्धं स्वाध्यायसहभोजनम् । सद्यः पतति कुर्वाणः पतितेन न संशयः ॥ (स्मृतिः) इत्यादौ एकदैकपात्रभोजनाद्यपि सहार्थो ज्ञेयः । अत्रेयं व्यवस्था । सहशब्दार्थस्त क्रियाकालः । स च क्वचित् तत्क्रियान्वयिप्रथमान्तपदार्थेन्वेति । क्वचिच्च समभिव्याहृतक्रियायाम् । यथा सपुत्र आगच्छति इत्यस्य पुत्रेण सहागच्छति यः इति विग्रहात् प्रथमान्तान्यपदार्थ एव पुत्रागमनकालान्वयः न तु क्रियायाम् । पुत्रेण सह नागच्छति इत्यादौ च क्रियायामेव तादृशसहार्थान्वयः इति पुत्रागमन - कालीनागमनकर्तृत्वाद्यभावः प्रथमान्तार्थे प्रतीयत इति । भारमनुद्वहन्तं पुत्रमनूद्वहन्त्यामपि गर्दभ्यां सहैव दशभिः पुत्रैर्भारं वहति गर्दभी इत्यादी सह वर्तमाना इत्यध्याहाराद्वर्तमानत्वक्रियामादायैव साहित्यबोध इति वदन्ति ( ग० व्यु० कार० ३ पृ० ९१ ) । [ग] कचिच्च क्रियासमानकालीनक्रिया । यथा पुत्रैः सहागतः पिता इत्यादौ सहशब्दार्थः । अत्र क्रियायाः कर्तृत्वादिसंबन्धेन पुरुषादान्वयः । तादृशसंबन्धेन तद्विशिष्टे च आगतः आगच्छति इत्यादिपदोपस्थाप्यागमनकर्तृत्वादीनामन्त्रये न व्युत्पत्तिविरोधः । विधेयस्योद्देश्यतावच्छेदकप्रकाराभेदविरहात् इति । अत्र गौणक्रियान्वयिनि तृतीया सहार्थयोगे सहयुक्तेप्रधाने ( पाणि० २। ३ । १९ ) इत्यनेन । साहित्य प्रतियोगिवाचकपदात् तृतीया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org