________________
१६५
- भy
एकक्खरकोस। वि तु धातुपसग्गेसु पक्खपक्खन्दनेसु च । वि-धातु संसिब्बने विनासायं पदिस्सति पयोगतो ॥ १०॥ वि-उपसग्ग विविधातिसयाभावे भूसस्थीस्सरियाचये ।
वियोगे कलहे पातुभावे भासे च कुच्छने ।। १०४ ॥ दूरानभिमुखस्थेसु मोहानवहितीसु च । पधान दक्खता खेद सहत्थादो च दिस्सति ॥ १०५॥ वु धातुयं निब्बुतिम्हि संवरे, वे तु धातुयं । तन्तवाये व्हये कंसे पदपूरे ब्ययं मतं ॥ १०६ ॥ पच्चये उपयोगे च करणे संपदानिये ।।
सामिस्स वचने चेव तथैव पदपूरणे।। व्हे-व्हो
वे वो तु कारिये वोस्स. व्हे व्हो ख्यातविभत्तियं ॥ १०७॥ सह समान पसत्थ सन्ततमानं कारिये।
पच्चये ब्यञ्जने अत्तनिये सोत्तनि बंधवे ॥ १०८ ॥ सा खेत्ते च रक्खसे. सा तु सोणे सस्थरि धातुयं ।
आदेस सिरि विभत्ति भरियायं पकित्तितो ।। १०९ ॥ सा-धातु सामस्थे तनुकरणे पाके. सितु विभत्तियं । सि पच्चये धातुयं सेवे सयबंधन छेदने ॥ ११० ॥
गतियं रूहणे सी ति सद्दे पवत्तनरपि ।
सु धातुयं विभत्तिम्हि निपातूपसग्गेसु च ॥ १११ ॥ सु-धातु सवनाभिसवे पाके हिंसगम्भाविमोचने ।
गतिसंदन तिन्तोपचित विस्सुत योजने ॥ ११२ ॥ सोत विजण तद्वारानुसार विमआणेरपि ।
नु सदस्थे च सीघस्थे सिया सुंदरस्थे रपि ॥ ११३ ॥ सु-उपसग्ग सोभने च सुखे सम्मा भुस सुठु समिद्विसु ।
से स्वागमे विभत्तिम्हि धातुयं गतियं पचे ॥ ११४ ॥ सो तु पञ्चये नास्मान कारिये भाग तस्सस्थे । सं तु हितसुखे साधुजने अरियपुग्गले ॥ ११५॥ .
कारिये नस्मिनं सम्हि निब्बानति पकिातितो । ___ सं संमोधान संखेप समन्तस्थसमिद्धिसु ॥ ११६ ॥
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org