________________
१६६
I
ho
ho
ho
अभिधानप्पदीपिका सम्मा भुस सहप्पस्थाभिमुखत्थेसु संगते । पिधाने पभवे चेव पूजायं पुन पुन क्रियं ॥ ११७ ॥ हकारो पच्चये धस्स तस्सापि कारिये भवे । निपातमत्ते ब्यञ्जने दुम्मनेसु सिवे रपि ॥ ११८ ॥ विसादे भमणे. हा तु हायने चजने रपि । निपाते धातुयं खेदे सोकदुक्खमुदेरितो ॥ ११९ ।। हि पच्चये ब्यये धातु विभत्ति गति वुट्टियं ।
पवत्तने पतिट्ठायं हिंसने नासने रपि ॥ १२० ॥ हि-निपात हेत्वावधारणे पदपूरणे ब्भुतकम्मनि ।
विसेस दुक्खसच्चेसु तक्कग्गे च पकित्तितो ॥ १२१ ॥ हु दाने हब्यदाने तु पहोने समस्थे रपि । पचुरे विस्थते सत्ताया दाने. धातुयं पि च । हे नीचामन्तणे. हं तु पञ्चये समुदीरितो ॥ १२३ ॥ ळकारो ब्यंजने धातु आदाने अं तु माधवे ।
बिन्दुनाम विभत्तीसु निग्गहतिस्स कारिये ॥ १२३ ।। इति सद्धम्माकत्ति नाम महाथेरेन सक्कतभासातो परिवत्तेत्वा विरचितं एकक्खरकोसं नाम
सहप्पकरणं परिसमत्तं
has
•hd no 18
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org