________________
अभिधानप्पदीपिका। पंच पंचक्खरवन्त वग्गानं दस्सितो नयो । भेदस्थो वुचते साधु अवग्गानं नयोधुना ॥ ९० ॥ याने यातरि चायुम्हि कित्तिसद्दे च थोमने। पच्चये आगमे यो हु एतदन्तस्सापि कारिये ॥ ९१॥ सब्बनामे ब्यञ्जने च छन्दगणे यथारहं । या तु धातुम्हि नादीनं कारिये सब्बनामिको ॥ ९२ ॥ यात्राय चाहु चागे च गति पापुणनेसु च । यु तु धातुम्हि पच्चये गतियं मिस्सनम्हि च विभत्तियन्तु योकारो पवत्तति यथारहं ।। ९३ ॥ कामानने अग्गिम्हि रो छन्दगणे पि पच्चये । आगमे ब्यञ्जने चेव पदिस्सति पयोगतो ॥ ९४ ॥ रा तु सोण्णे धने सद्दो आदाने धातुयं पि च । रि तु गति धातुयं च एवादिकारिये भमे ॥ ९५॥ रु धातुयं गतिसद्दे रू सद्दे भयपञ्चये । रे सद्दे धातुयं लग्गे विभत्तियमुदीरितं । रोकारो पच्चये मतो पदिस्सति पयोगतो ॥ ९६॥ पञ्चये आगमे लो तु निग्गहीतस्स कारिये । रकार दकारानं च कारिये देवराजिनि ॥ ९७ ॥ चन्दगणे व्यञ्जने च लकार मालुतेसु च । ला धातुयं आदाने च पवत्ते गतियं रपि ॥ ९८ ॥ लिच्छन्नालिंगने नासे रञ्जना लयने, लु तु । छेदने वायने चापि पवत्ति समुदीरितो ॥ ९९ ॥ चित्त मालुत नागेसु पञ्चये व्यञ्जने च वो । कारिये ओदु दन्तानं मानमाकारिये रपि । लकारिया गमेचापि पदिस्सति पयोगतो ॥ १० ॥ वा तु धातुनिपातेसु चण्डिम्हि पस्स कारिये । गति गंधन समेसु आदाने पवत्ते रपि ॥ १०१ ॥ समुच्चये चोपमायं संसये पदपूरणे । ववस्थित विभासायं वस्सग्गे च विकम्पने ॥ १०२।।
6
&
.
.......
ntion..........
A
e
THANNEL
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org