________________
१५८
ha
chor
अभिधानप्पदीपिका । वुड्ढि तब्भावसदिस निसेधचप्पके रजे । निन्दा विरुद्ध विरह सुझे अ पदपूरणे. ॥ १३ ॥ ईसानुस्सत्यत्थे कोधे मुदट्ट पदपूरणे । निपातभूतो आ सद्दो भवतीति पकित्तितो ॥ १४ ॥ आभिमुखसमीपादि कम्मालिंगन पत्तिसु । मरियादुद्धंगमिच्छा बन्धनाभिविधीसु आ । निवासव्हान गहण पेसनादो च दिस्सति ॥ १५ ॥ इ कामे अतिक्कमे च अज्झेसने च दिस्सति । पवत्ते गमने पत्ते आगते च सज्झायने ॥ १६ ॥ ई लक्खी पेम वाक्येसु. उ सिधे दुक्खलाभके । निसेधे रोगमुत्ते च पट्टाने संभवुग्गते ॥ १७ ॥ उद्धंगमवियोगत्त लाभतित्तिसमिद्धिसु । पातुभावच्चयाभाव पबलत्ते पकासने । दक्खगतासु कथने सत्तिमोक्खादिकेसु च ॥ १८ ॥ ऊ पुच्छायं दुस्सोधिते, ए कारो तु अजे भवे । ओ पणवेनुमत्यत्थे बम विण्हु महिस्सरे ॥ १९॥ को बह्मत्तानिलक्कग्गि मोरपुमेसु भूमियं । के सुखे च जले सीसे को पकासे तिलिंगिको ॥ २० ॥ निंदा नियम पुच्छासु निप्फले सम्पठिच्छने । सब्बनामिकपदं किं जलजे सदिसे तु किं ॥ २१ ॥ कि तु हिंसा विकिणेसु; कु के सद्दे पकित्तिता । कु भूमि पाप सत्थेसु कुच्छिते अप्पके ब्ययं ॥ २२ ॥ खमिन्द्रिये सुख सम्गे सुझाकासे च विवरे । निग्गहीतन्तं पण्डक लिंगं खं ति पदं मतं ॥ २३॥ गो गोणे थि पुमे सेसे पुमिन्द्रिये जले करे। सग्गे वजिर वाचायं भूम्यं आणे च सूरिये ॥ २४ ॥ गीतरी खन्धे गन्धब्बे चन्दे दुक्खे सगायने । सूरस्सति दिसायं च गो सद्दो समुदीरितो ॥ २५ ॥ गु सगुग्गमे करीस उस्सग्गे, गे तुच्चारणे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org