________________
घापा घ; घा-धातु
घि घु
एकक्खरकोस।
१५९ घो घण्टी सा पञ्चयेसु घा किंकिणियमुच्चते ॥ २६ ।। घो कारासहने रत्थ घायनवेदनेसु धा। घि गत्यक्खिपने घु तु सद्देभिगमने भव ॥ २७॥ वुत्तेप्येकक्खरकोसे पोराणे ङस्सस्थे निध । वुत्ता सन्ता पाळियट्ठ-कथादीसुत्थभेदका ॥ २८ ॥ कवग्गमोलि अलिनं सेवित पादपंकजं । किन्दातिकिन्दकिन्दस्स मुनिसेट्ठस्स सासने ॥ २९ ॥ कवम्गपञ्चेकत्थानं निच्छयं सारसंभवं । सद्धाआणादयोपेता सज्जना मोदयन्तु नो ॥ ३०॥
।कवग्गं निहितं ।
च-निपात
चे-निपात
छा; छि
चन्द चोर निम्मलेसु चो ततिमेसु चं मतं । कारिये कारिनोत्यस्स पदिस्सति पयोगतो ॥ ३१ ॥ चि चये चियने धंसे पगुणुच्चिनने तथा । वड्ढने चु तु वचने पदिस्सति पयोगतो ॥ ३२ ॥ समुच्चये ब्यतिरेके विकप्पस्थावधारणे । वाक्यारम्भानुकड्ढने पदपूरे च दिस्सति । संसयस्थे च निपातो चे कारोति पकित्तितो ॥ ३३ ॥ छो पच्चये कारिये च छेदने आहु रूव्हिया । छा तु खुद्दा पिपासासु छि दित्ति सित निच्छये । पटिच्छन्ने छेदने च छु तिन्त हीण छेदने ॥ ३४ ॥ जो जेतरी कारिये च वेगिते ज्याभिवजितो। जये पराजये जु तु थेय्य दित्ति गतीसु च ॥ ३५ ॥ जे खये जेतु सामीनं दासीनामन्तणे भवे । सज्झायं च झो वायस्थ नट्ठ गीतरिचापरे ॥ ३६॥ झे तु उज्झानडव्हने आणदित्तिचिंतासु च । सज्झायोपनिज्झानेसु वेदितब्बा विभाविना ॥ ३७ ॥ अकारो घोररवेत्थ पच्चयेण्यस्सकारिये। आ त्वावधारणे आणे साणे च विजानने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org