________________
॥ एकक्खरकोस ॥
[ नमो बुद्धाय । ] एकन्तसारद सेटुं वन्देकन्तगुणाकरं । एकक्खरादिना धम्मं देसितारं जिनम्बुधिं ॥ १॥ विमुत्तंकरसं धम्म, वन्देकजिनसंभवं । एकन्तपूजितं तेन मुनिनादिच्चबन्धुना ॥ २ ॥ एकन्तपुझखेत्तग्गं एकन्तसारसंभवं । एकन्तविचिनं संघं वन्देकगुणसागरं ॥ ३ ॥ संगीता वण्णिता कता गन्थन्तरादिचकिका । आरूळ्हा पोत्थकं येपि गारवो गरवो च मे ।। ४ ।। वन्दाहं सिरसा सेट्टे सद्धम्मवंसपालके । यावज सोपकारे ते साधुजनममायिते ॥ ५ ॥ इच्चेकन्तविहितस्स पणामस्सानुभावतो । हतन्तरायो सब्बत्थ हुत्वाहं सुद्धचेतसा ॥ ६ ॥ दुब्बिञ्जय्यमलिताय सकताय निरुत्तिया । पोराणेकक्खरकोसे रचितं किञ्चि मत्तकं ॥ ७ ॥ पालियट्ठकथादीनं वणने वाचके पि सो । सासने गरु सेठानं नत्थं साधेति सब्बसो ॥ ८ ॥ भासन्तरं ततो हित्वा पालियुत्तकतादिय । जिनपाठादिके सन्तं विचिन्येकक्खरं तथा ॥ ९॥ सम्पुण्णेकक्खरकोसं सुद्धसज्जनगोचरं । सुद्धसुमतिदातारं कुमती धंसकं वरं ॥ १० ॥ सासने खे रविन्दूव जाणालो ककरं परं । विरचिम्समहं दानि सासनस्थम्मसिनो ॥ ११ ॥ निस्साय गरुवरानं मतं विबुद्धिवणितं ।। जिनपाठादिके साधु ओगाहेत्वा यथावलं ॥ १२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org