________________
पकति
खुद्द
अरिट्ठ
तुला
संगर
ततियो सामञ्जकण्डो [३, ८१८-८३१ ( अमच्चादो सभावे च योनियं ) पकती. (-रिता । सत्वादि साम्यवस्थाय पच्चया पठमेपि च ) ॥ १८ पदं. ( ठाने परित्ताणे निब्बाणम्हि च कारणे । सद्दे वस्थुम्हि कोट्ठासे पादे तल्लन्छने मतं ) ॥ १९ ( लोहमुग्गरमेघेसु ) घनो. ( ताळादिके ) घनं. । ( निरन्तरे च कठिन वाचलिंगिकमुच्चते ) ॥ ८२० खुद्दा. ( च मक्खिका भेदे मधुम्हि ) खुई. ( अप्पके । अधमे कपणे चापि बहुम्हि चतुसुत्तिसु ) ॥ २१ (तके मरणलिंगे च ) अरिह. (-मसुभे सुभे)। अरिठ्ठो. ( आसवे काके निम्मे च पेणिलद्दुमे ) ॥ २२ ( मानभण्डे पलसते सदिसत्ते ) तुला. ( तथा । गेहानं दारुबन्धत्थं पीटिकायं च दिस्सति ॥ २३ (मित्ताकारे लञ्चदाने बळरासि विपत्तिसु । युद्धे चेव पटिनायं ) संगरो. ( संपकासितो ) ॥ २४ ( खन्धे भवे निमित्तम्हि ) रूपं. ( वण्णे च पच्चये । सभाव सद्द सण्ठान रूपज्झान वपूसु च )॥ २५ ( वत्थू किलेस कामेसु इच्छायं मदने रते )। कामो. काम. ( निकामेचाऽनुजायं काममव्ययं)॥ २६ पोक्खरं. ( पदुमे देहे वजभण्ड मुखे पि च । सुन्दरत्ते च सलिले मातंग कर कोटियं ) ॥ २७ (रासि निच्चल मायासु दम्हाऽसच्चेस्वयोधने । गिरिसिंगम्हि सिरंगे यन्ते ) कूट. (-मनिस्थियं ) ॥ २८ ( वढियं जनने कामधात्वादिम्हि च पत्तियं । सत्तायं चेव संसारे ) भवो. ( सस्सतदिद्वियं ) ॥ २९ ( पटिवाक्योत्तरासंगे सू-) त्तरं, उत्तरो. (तिसु । सेढे दिसादि भेदे च परस्मिमुपरीरितो)॥ ८३० नेक्खम्म. ( पठमझाने पब्बजायं विमुत्तियं । विपस्सनायं निस्सेसकुसलस्मि च दिस्सति ) ॥ ३१
काम
पोक्खर
कूट
भव
उत्तर
नेक्खम्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org