________________
छन्न
चित्त
३, ८३२-८४५] अभिधानप्पदीपिका [११७ संखार संखारो. ( संखते पुञाऽभिसंखारादिके पि च ।
पयोगे कायसंखाराद्यभिसंखरणेसु च ) ॥ ३२ . सहगत ( आरम्मणे च संसढे वोकिण्णे निस्सये तथा ।
तब्भावे चाप्यभिधेय्यलिंगो) सहगतो. ( भवे ) ॥ ३३ ( तीसु ) छन्नं. ( पतिरूपे छादिते च निगूहिते।
निवासन पारुपने रहो पत्तियं पुमे ) ॥ ३४ चक्खु ( बुद्धसमन्तचक्खूस ) चक्खु. ( पायमिरितं ।
धम्मचक्खुम्हि च मंस-दिब्बचक्खु द्वयेसु च ) ॥ ३५ अभिकन्त ( वाचालंगो ) अभिकन्तो ( सुन्दरस्मिमभिक्कमे ।
अभिरूपे खये वुत्तो तथेवाब्भनुमोदने ) ॥ ३६ परियाय ( कारणे देसनायञ्च वारे वेवचने पि च ।
पाकारस्मि अवसरे ) परियायो. ( कथीयति ) ॥ ३७ (विणे चित्तकम्मेच विचित्ते ) चित्त. (-मुञ्चते । पञत्ति चित्त मासेसु ) चित्तो. ( तारन्तरे थियं)॥ ३८ सामं. ( वेदन्तरे सान्त्वे तम्पीते सामले तिसु । सयमत्थे व्ययं ) सामं. सामा. ( च सारिबाय पि ॥ ३९ ( पुमे आचरियादिम्हि ) गरु. ( मातु पितुस्वपि )।
गरु. ( तीसु महन्ते च दुजराऽलहुकेसु च )॥ ८४० सन्त ( अच्चिते विज्जमाने च पसत्थे सच्च साधुसु ।
खिन्ने च समिते चेव ) सन्तो. (-भिधेय्यलिंगिको ) ॥५१
देवो. (विसुद्धिदेवादो मेघ मच्चु नभेसु च )। माणव ( अथापि तरुणे सत्तेचोरेपि ) माणवो. ( भवे)॥ ४२ अग्ग ( आदि कोहास कोटीसु पुरतो )ऽग्गं. ( वरे तीसु)।
( पच्चानिकोत्तमेस्वझे पच्छाभावे ) परो. (तीसु)॥ १३ भग ( योनि काम सिरिस्सेर धम्मुय्यामयसे ) भंग, । उळारो उळारो. ( तीसु विपुले सेटे च मधुरे सिया) ॥ १४ संपन्न संपन्नो. ( तीसु संपुणे मधुरे च समंगिनि )। संखा संखा. ( तु आणे कोट्टासे पञत्ति गणनेसु च)॥ १५
देव
पर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org