________________
बोधि
३, ८०३-८१७ ] अभिधानप्पदीपिका [११५
अनवज्जम्हि छेके च कथितो वाच्चलिंगिको) ॥ ८०३ . ( द्रवाचारेसु विरिये मधुरादीसु पारदे ।। सिंगारादो धातुभेदे किच्चे संपत्तियं ) रसो. ॥ ८०१ बोधि. ( सब्बञ्जताणेऽरियमग्गे च नारियं ।
पञत्तियं पुमेस्सत्थरुक्खम्हि पुरिसिस्थियं ) ॥ ८०५ विसय (सेवितो येन यो निच्चं तस्थापि ) विसयो. (सिया ।
रूपादिके जनपदे तथा देसे च गोचरे ) ॥ ८०६ भावो. ( पदत्थे सत्तायमधिप्पायक्रियासु च । सभावस्मि च लीलायं पुरिसिस्थिन्द्रियेसु च ) ॥ ८०७ सो. ( बन्धवेऽत्तनी च ) सं. सो. ( धनस्मिमनिस्थियं)।
सा. (पुमे सुनखे वुत्तोऽत्तनिये ) सो. (तिलिंगिसो) |८०८ सुवण्ण सुवण्णं. ( कनके वुत्तं ) सुवण्णो. ( गरुळे तथा ।
पंचधरणमत्ते च छविसंपत्तियं पि च )॥ ८०९ वरो. ( देवादितो इढे जामातरि पतिम्हि च । उत्तमे वाच्चलिंगो सो ) वरं. ( मन्दाप्पियेऽव्ययं ) ॥ ८१० ( मुकुले धनरासिम्हि सिया ) कोस. (-मनिास्थयं । नेत्तिसादि पिधाने च धनुपंचसते पिच ) ॥ ११ ( पितामहे जिने सेढे ब्राह्मणे च पितुस्वपि )। ब्रह्मा. ( वुत्तो तथा ) ब्रह्म. ( वेदे तपसि वुच्चते ) ॥ १२ ( हत्थीनं मज्झबन्धे च पकोडे कच्छबंधनं । मेखलायं मता ) कच्छा. कच्छो. ( वुत्तो लताय च ॥ १३
तथैव बाहुमूलस्मिमनुपम्हि तिणे पि च ) ॥ १५ पमाण पमाणं. ( हेतुसत्थेसु माणे च सच्चवादिनि ।
पमातरि च निच्चस्मि मरियादायमुच्चते )॥ १५ सत्त सत्तं. ( दब्बात्तभावेसु पाणेसु च बले सिया।
सत्तायं च जने ) सत्तो. ( आसत्ते सो तिलिगिको)॥१६ धातु ( सेम्हादो रसरत्तादो महाभूते पभादिके )।
धातु. ( द्वीस्वहि चक्खादि भवादी गेरिकादिसु )॥ १७
वर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org