________________
११४]
साधु
अन्त
जाति
गति
माणदस्सन
उक्का
ततियो सामञ्चकण्डो [३, ७८९-८०२ ( वाचलिंगो अतीतस्मि जाते पत्ते समे मतो ) ॥ ८९ ( सुंदरे दळ्हि कम्मे चाऽयाचने सम्पटिच्छने । सजने सम्पहंसायं ) साध्व.(-भिधेय्यऽलिंगिकं ) ॥ ७९० अन्तो. ( नित्थि समीपेचाऽवसाने पदपूरणे । देहावयवकोटासनाससीमासु लामके ) ॥ ९१ (निकायसंधिसामअप्पसूतिसु कुले भवे । विसेसे सुमनायं च ) जाति. ( संखतलक्खणे ) ॥ ९२ ( भवभेदे पतिठ्ठायं निट्ठाज्झासयवुद्धिसु। वासट्ठाने च गमने विसदत्ते ) गती. (-रिता)॥ ९३ ( फले विपस्सना दिब्बचक्खु-सब्बञ्जतासु च । पञ्चवेक्खणञाणम्हि मग्गे च ) जाणदस्सनं. ॥ ९४ ( कम्मारुद्धन अंगार कपल्ल दीपिकासु च । सुवण्णकार भूसाय उक्का. (वेगे च वायुनो ) ॥ ९५ (केसोहारणजीवितवुत्तिसु वपने च वापसमकरणे । कथने पमुक्कभावज्झेसनादो ) वुत्त. (-मपि तीसु ) ॥ ९६ ( गमने विस्सुते चाऽव धारिता पचितेसु च । अनुयोगे किलिन्ने च ) सुतो. (ऽभिधेय्यलिंगिको) ॥ ९७ ( सोतविद्येय्यसत्थेसु ) सुतं. ( पुत्ते ) सुतो. ( सिया)। कप्पो. ( काले युगे लेसे पञत्ति परमायुसु ॥ ९८ सदिसे तीसु समणवोहार कप्प बिन्दुसु । समन्तत्तेऽन्तरकप्पादिके तके विधिम्हि च ) ॥ ९९ ( निब्बाण मग्ग विरति सपथे सच्चभासिते । तच्छे चाऽरियसञ्चाम्ह दिट्टियं ) सञ्च. (-मीरितं ) ॥८०० ( संजाति देसे हेतुम्हि वासहानाकरेसु च । समोसरणढाने चा-)ऽयतनं. ( पदपूरणे ) ॥ ८०१ अन्तरं. ( मज्झवत्थाअखणोऽकासोऽधिहेतुसु । व्यवधाने विनात्थे च भेदे छिद्दे मनस्य पि ) ।। ८०२ (आरोग्ये ) कुसलं. ( इट्ठविपाके ) कुसलो. ( तथा ।
कप्प
सच्च
आयतन
अन्तर
कुसल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org