________________
३, ७७७-७८८ ]
समय
वण्ण
उपोसथ
चक्क
ब्रह्मचरिय
धम्म
अस्थ
केवल
गुण
भूत
अभिधानपदीपिका
Jain Education International
|| अनेकत्वग्गो ||
---
( अनेकत्थे पवक्खामि गाथद्ध पादतो कमा । एत्थ लिंगविसेसत्थमेकस्स पुनरुत्तता ) ॥ ७७७ समयो. ( समवाये च समूह कारणे खणे । पटिवेधे सिया काले पहाणे लाभदासु ) || ७८ वण्णो. ( सण्ठानरूपेसु जातिच्छविसु कारणे । पमाणे च पसंसायं अक्खरे च यसे गुणे ) ॥ ७९ ( उसे पातिमोक्खस्स पण्णत्तयं ) उपोसथो । ( उपवासे च अहंगे उपोसथ दिने सिया ) ॥ ७८० ( रथंगे लक्खणे धम्मोऽरचक्के स्विरियापथे ) | चक्कं. ( संपत्तियं चक्करतने मंडले बले ।। ८१ कुलालभण्डे आणायमायुधे दानरासिसु ) |
( दानस्मि ) ब्रह्मचरियं. ( अप्पमासु सासने ) ॥ ८२ मेथुनाऽरतियं वेय्यावच्चे सदारतुट्ठियं । पंचसीलाऽरियमग्गोपोसथंगधितासु च ) ॥ ८३ धम्मो . ( सभावे परियत्ति पञ्ञा येसु सच्चपकती पुजे । वैय्ये गुणाऽऽचारसमाधिसूपि निस्सत्तताsपत्ति कारणादो ) ॥ ८४ अत्थो, ( पयोजने सदाऽभिधेये वुद्धियं धने । हि कारणे नासे हिते पच्छिमपब्बते ) ॥ ८५ ( येभुय्यता व्यामिस्सेसु विसं योगे च ) केवलं । ( दहत्थेऽनतिरेके चाऽनवसेसम्हि तन्तिसु ) ॥ ८६ गुणो ( पटलसीसु आनिसंसेच बंधने । अप्पधाने च सीलादो सुक्कादिम्हि जियाय च ) ॥ ८७ ( रुक्खादो विज्जमाने चारहन्ते खन्धपंचके ) । भूतो. ( सत्त महाभूताऽमनुस्सेसु न नारियं ) ॥ ८८
A. P. 15
[ ११३
For Private & Personal Use Only
www.jainelibrary.org